________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टुसहितः ।
गुणाः—रसवन्धकरः स्निग्धो दोषघ्नो रसवीर्यजित् ॥ १४ ॥ (७) अवनी ।
अवनी मेदिनी भूमी भूतमाता वसुंधरा । गौः पृथ्वी धरणी भूमिः क्षोणी धात्री तथा क्षितिः ।। १५ ।। उर्वी वेला बला मूला धरित्री वसुधा धरा । प्रतिष्ठा च मही माता चतुरङ्गा बहूमया ( 3 ) ।। १६ ।। सा भूमिरुर्वराख्या या सर्वसस्योद्भवप्रदा । समस्तवस्तद्भवनादुर्बरा नाम भूमिका ॥ १७ ॥
राजनिघण्टौ भम्यादिर्द्वितीयो वर्गः -
Acharya Shri Kailassagarsuri Gyanmandir
अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडा क्ष्मावनी मेदिनीज्याः । अवनिरुदधिवत्रा गौः क्षमा क्षोणिरुव कुरपि वसुमतीरा काश्यपी रत्नगर्भा ॥ ८ ॥ क्षमाऽऽदिमा भूमिरिला वसुंधरा वरा च धात्री वसुधाऽचलोवेरा । विश्वभराऽऽद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ॥ ९ ॥ क्षोणी सर्वसहाऽनन्ता भूतमाता च निश्चला । भूमी बीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥ १० ॥ सा भूमिरुर्वराख्या या सर्वसस्योद्भवमदा | समस्तवस्तृद्भवनादुर्वरा नाम भूमिका ॥ ११ ॥
* । * ।। १२ ।
गुणाः
( ८ ) वालुका |
वर्णा
वालुका सिकता सीरा लोहमाताऽभ्रलोहिनी । नानाधातुमयी चैव बहुवहुष्करा ॥ १८ ॥ अन्यच्च -*सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा । *प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णकम् ॥ १९ ॥
। ॥ १३ ॥
२९१
गुणाः *वालुका मधुरा शीता संतापश्रमनाशिनी । सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ।। २० ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग:
( ९ ) *अग्निजारः ।
* अग्निजारोऽग्निनिर्यासः सोऽग्निगर्भोऽग्निजः स्मृतः । स दावामिमलो ज्ञेयो जरायुश्चाग्निसंभवः ।। २१ ।
For Private and Personal Use Only
* अग्निजारशोधनादि - समुद्रेणाग्निनकस्य जरायुर्वहिरुज्झितः । संशुष्को भानुतापेन सोs - मिजार इति स्मृतः ॥
अग्निजारगुणाः– अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् । वर्धनो रसवीर्यस्य दीपनो जारणस्तथा । स चाब्धिक्षारसंशुद्धस्तस्माच्छुद्धिर्न हीष्यते ।