________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःद्विधा मतम् ॥ ६ ॥ विमलो द्विविधः प्रोक्तो हेमाद्यस्तारपूर्वकः। तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ।।७॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः। पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ॥ ८ ॥ तृतीयो भेषजं तेषु पूर्वपूर्वो गुणोत्तरः। गुणाः---मरुत्पित्तहरो दृष्यो विमलोऽतिरसायनः ॥९॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःविमलं निर्मलं स्वच्छममलं स्वच्छदारुकम् । वाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ ६॥
गुणाः-विमलं कटुतिक्तोष्णं त्वग्दोषत्रणनाशनम् । रसवीर्यादिके तुल्यं वेधे स्याद्भिन्नवीर्यकम् ॥ ७ ॥
(५) 'चपलम् । गौरः श्वेतोऽरुणः कृष्णश्चपलश्च चतुर्विधः । हेमाभश्चैव ताराभो विशेषाद्रसबन्धनौ ॥१०॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ । वङ्गवद्रवते वह्नौ चपलस्तेन कीर्तितः ॥ ११ ॥
गुणाः—चपलो लेखनः स्निग्धो देहलोहकरः स्मृतः । रसराजसहायः स्यात्तिक्तोष्णो मधुरो मतः॥१२॥ चपलः स्फटिकच्छायः षडस्रिः स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ १३ ॥
(६) गैरिपापाणः । 'गैरिपाषाणकः पीतो विटको हतचूर्णकः। __ विमलमारणम्-गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुरैः । सटङ्कणकुचद्रावैर्मेषशृङ्गयाश्च भस्मना ॥ पिष्टो मूषोदरे लिप्तः संशोघ्य च निरुध्य च । घट्प्रस्थकोकिलैर्मातो विमल: सीससंनिभः ॥ सत्त्वं मुन्नति तयुक्तो रसः स्यात्स रसायनः ।
गुणाः-लीढो व्योषवरान्वितो विमलको युक्तो धृतैः सेवितो हन्यादर्भगकृज्ज्वराज्श्वयथुकं पाण्डुप्रमेहारुचीः । मूलार्ति ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरयोगैरशेषामयान् ॥ ___ + चपलशुद्धिः-जम्बीरकर्कोटकशृङ्गबेरैविभावनाभिश्चपलस्य शुद्धिः । शैलं तु चूर्णयित्वा तु धान्याम्लोपविषविषैः । पिण्डं वद्ध्वा तु विधिवत्पातयेञ्चपलं तथा ॥
*गैरिपाषाणशोधनम्-पूर्व पूर्व गुणः श्रेष्ठं कारवल्लीफले क्षिपेत् । स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ॥
गैरिपाषाणसत्त्वम्-तालवाहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् । गुणाः-रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ + कचित्पुस्तके 'गौरीपाषाणः' इत्यपि पाठो दृश्यते ।
For Private and Personal Use Only