SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० धन्वन्तरीयनिघण्टुः- [सुवर्णादिःद्विधा मतम् ॥ ६ ॥ विमलो द्विविधः प्रोक्तो हेमाद्यस्तारपूर्वकः। तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ।।७॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः। पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ॥ ८ ॥ तृतीयो भेषजं तेषु पूर्वपूर्वो गुणोत्तरः। गुणाः---मरुत्पित्तहरो दृष्यो विमलोऽतिरसायनः ॥९॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःविमलं निर्मलं स्वच्छममलं स्वच्छदारुकम् । वाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ ६॥ गुणाः-विमलं कटुतिक्तोष्णं त्वग्दोषत्रणनाशनम् । रसवीर्यादिके तुल्यं वेधे स्याद्भिन्नवीर्यकम् ॥ ७ ॥ (५) 'चपलम् । गौरः श्वेतोऽरुणः कृष्णश्चपलश्च चतुर्विधः । हेमाभश्चैव ताराभो विशेषाद्रसबन्धनौ ॥१०॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ । वङ्गवद्रवते वह्नौ चपलस्तेन कीर्तितः ॥ ११ ॥ गुणाः—चपलो लेखनः स्निग्धो देहलोहकरः स्मृतः । रसराजसहायः स्यात्तिक्तोष्णो मधुरो मतः॥१२॥ चपलः स्फटिकच्छायः षडस्रिः स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ १३ ॥ (६) गैरिपापाणः । 'गैरिपाषाणकः पीतो विटको हतचूर्णकः। __ विमलमारणम्-गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुरैः । सटङ्कणकुचद्रावैर्मेषशृङ्गयाश्च भस्मना ॥ पिष्टो मूषोदरे लिप्तः संशोघ्य च निरुध्य च । घट्प्रस्थकोकिलैर्मातो विमल: सीससंनिभः ॥ सत्त्वं मुन्नति तयुक्तो रसः स्यात्स रसायनः । गुणाः-लीढो व्योषवरान्वितो विमलको युक्तो धृतैः सेवितो हन्यादर्भगकृज्ज्वराज्श्वयथुकं पाण्डुप्रमेहारुचीः । मूलार्ति ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरयोगैरशेषामयान् ॥ ___ + चपलशुद्धिः-जम्बीरकर्कोटकशृङ्गबेरैविभावनाभिश्चपलस्य शुद्धिः । शैलं तु चूर्णयित्वा तु धान्याम्लोपविषविषैः । पिण्डं वद्ध्वा तु विधिवत्पातयेञ्चपलं तथा ॥ *गैरिपाषाणशोधनम्-पूर्व पूर्व गुणः श्रेष्ठं कारवल्लीफले क्षिपेत् । स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ॥ गैरिपाषाणसत्त्वम्-तालवाहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् । गुणाः-रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ + कचित्पुस्तके 'गौरीपाषाणः' इत्यपि पाठो दृश्यते । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy