________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८९
६ षष्ठो वर्गः ] राजनिघण्टुसहितः।
(३) अभ्रकम् । अभ्रकं विमलं शुभ्रं नवं पीतकपीटकम् । निर्मलं पर्वतोद्भूतं तच्चाभ्रपटवं मतम् ॥ ३ ॥
गुणाः—गौरीतेजः परमममृतं वातपित्तक्षयन्नं प्रज्ञाबोधी प्रशमितजरं दृष्यमायुष्यमय्यम् । स्निग्धं बल्यं रुचिदमकफ दीपनं पाचनं स्यातत्तद्योगैः सकलगदहृव्योम सूतेन्द्रवद्भिः ॥ ५॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःअभ्रकमभ्रं भृङ्ग व्योमाम्बरमन्तरिक्षमाकाशम् । बहुपत्रं खमनन्तं गौरीनं गौरिजेयमिति रवयः॥२॥ श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियाहम्। श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधावय्यमत्र्यं गुणाढ्यम् ॥३॥ नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि । चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात ॥४॥ यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल । वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमाद्गुल्मी च वणवांश्च कुत्सितगदी नीरुक संजायते ॥ ५ ॥
(४) 'विमलम् । विमलं निर्मलं स्वच्छममलं स्वच्छधातकम् । बाणसंख्याभिधं प्रोक्तं तारहेम * अभ्रकभेदशुद्धिमारणानुपानानि
तत्राऽऽदो भेदः-भेकं पिनाकं भुजगं च वज्रं चतुर्विधं चाभ्रकमीरितं बुधैः । दलानि मुञ्चत्यनले पिनाको भेकः स्वरावं कुरुतेऽनलस्थः । फूत्काररावो भुजगस्त्वमीषां सैवं नृणां स्याद्दवृन्दकर्ता । अविक्रियं वद्विगतं नियोज्यं वज्राख्यमभ्रं गदमृत्युशान्त्यै ।
शुद्धिः-प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् । निर्दोषं जायते नूनं प्रक्षिप्तं वाऽपि गोजले । त्रिफलाक्वथिते वाऽपि गवां दुग्धे विशेषतः ।
मारणम्-गोजलटङ्कणतुलसीसुरनालेन्दुराजिपशुरिपुभिः । त्रित्रिपुटैरतिसुदृढनिःशङ्कं मृत्युमेति कृष्णाभ्रम् ।
अनुपानम्-वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्यानं क्षयपाण्डुरुग्ग्रहणिकाशूलं च कोष्टामयम् । जति श्वासगदं प्रमेहमरुचि कासामयं दुर्धरं मन्दाग्नि जठरव्यथां विजयते योगैरशेषामयान् ॥
* विमलशोधनादि-विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । तृतीयः कांस्यविमलस्तत्तत्कान्या स लक्ष्यते ॥ वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।
गुणाः-मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः । पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः । तृतीयो भेषजे तेषु पूर्वपूर्वो गणोत्तरः । आटरूपजले स्विन्नो विमलो विमलो भवेत् । जम्बीरस्य रसे स्विन्नो मेषशृङ्गारसेऽथवा ॥ आयाति शुद्धिं विमलो धातवश्च यथा परे ।
- १. छ. न शीतवीर्य त । २ ङ. छ. 'न्द्रबन्धि ॥ ५॥
For Private and Personal Use Only