SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ ___ धन्वन्तरीयनिघण्टु:- [सुवर्णादि:राजनिघण्टौ मांसादिः सप्तदशो वर्गःसद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस्तु । ज्ञेयं मुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥५॥ च्युतगर्भागभिण्यादिमांसगुणाः-वृद्धानां दोषलं मांसं बालानां बलदं गुरु । च्युतगर्भा गुरुयोषिद्गर्भो गर्भवती तथा ॥ २५ ॥ राजनिघण्टौ मांसादिः सप्तदशो वर्ग:--- बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु । त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥६॥ __ अखाद्यमांसगुणाः-स्वयं मृतमबल्यं स्यादतिसारकरं गुरु । विषाम्बुरुमृतं मृत्युदोषत्रयरुजावहम् ॥ २६ ॥ विहंगमादिमांसगुणाः-विहंगेषु पुमाश्रेष्ठः स्त्री चतुष्पदजातिषु । पश्चाों लघु पुसां स्यात्स्त्रीणां पूर्वार्धमादिशेत् ॥ २७ ॥ स्थूलास्थूलदेहमांसगुणाः—तुल्यं जातिस्वल्पदेहा महादोषेषु(?) पूजिताः। अल्पदेहेषु शस्यन्ते तथैव स्थूलदेहिनः ॥ २८ ॥ चेष्टावतां वरं मासं मलसं स्याल्लघु स्मृतम् । देहमध्यं लघु प्रायः सर्वेषां प्राणिनां मतम् ॥ २९ ॥ पक्षोत्क्षेपाद्विहंगानां तदेव सममुच्यते । गुरूण्यण्डानि सर्वेषां गलग्रीवं च पक्षिणाम् ।। ३०॥ ये मृगाश्च विहंगाश्च दूरवासाः प्रचारकाः। ते नाभिष्यन्दिनः सर्वे विपरीता अतोऽन्यथा ॥ ३१ ॥ जलानूपभवाः सर्वे जलानूपचराश्च ये । गुरुपक्षा गुरुतरमेषां मांसमुदाहृतम् ॥ ३२ ॥धान्योत्पत्तिचराणां तु लघु स्याल्लघुभाक्षिणाम् । उरःस्कन्धोदरं मूर्धा पाणिपादौ कटिस्तथा ॥ ३३ ॥ पृष्ठत्वग्यकृदत्राणि गुरूणीह यथोत्तरम् । इति वर्गतराणि। अथ रसाः (२) महारसाः। अभ्रवैफ्रान्तमाक्षीकं विमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञेया अष्टौ महारसाः॥१॥ गुणाः-कृष्णं च शुक्लं च सुपीततिक्तं रसायनं स्यात्क्रमशो गुणाढ्यम् ॥२॥ राजनिघण्टौ मिश्रकादिविंशो वर्गःदरदः पारदः सस्यो वैक्रान्तं क्रान्तमभ्रकम् । माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः॥१॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy