________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ] राजनिघण्टुसहितः।
२८५ मानुषं मूत्रमामन्नं कृमिव्रणविषार्तिनुत् । तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोपवातजित् ॥ ५०९॥
सामान्यमूत्रगुणाः-तत्सर्व कटु तिक्तोष्णं लवणानुरसं लघु । शोधनं कफवातघ्नं कृमिदोषविषापहम् ॥ ४९८ ॥ अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् । पाण्डुरोगहरं भदि हृद्यं दीपनपाचनम् ॥ ४९९ ॥
(९२) मेदः । मेदस्तु मांससारः स्याच्छुभ्रं मांसजमीरितम् । __राजनिघण्टौ मनुष्यादिरष्टादशो वर्गःमेदस्तु मांससारः स्यान्मांसस्नेहो वसा वपा ।
(९३) त्वक् । * त्वकर्मासृग्धरा कृत्तिरजिनं देहचर्म च । * रक्ताधारो रोमभूमिः शरीरावरणं तथा ॥ ५०० ॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:*। * ॥ ५१०॥
(९४) रोम । * रोम लोम च त्वग्जं च चर्मजं च तनूरुहम् । *तच्च नेत्रस्थितं पक्ष्म मुखनं श्मश्रु कथ्यते ॥ ५०१॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:*। * ॥ ५११॥
अथ वर्गेतराणि
(१) अनूपादिमांसगुणाः। *अनूपाः-ग्रन्थान्तरे-'कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः॥१॥
गुणाः--अनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम् ॥२॥ तथाऽभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः।
* अनूपाः-जलानुगतदेशभवे प्राणिवर्गेऽनृपसंज्ञा । * कूलेचराः-वचित्पुस्तकेषु 'कुलचराः' इति पाठो दृश्यते ।
For Private and Personal Use Only