SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। २८५ मानुषं मूत्रमामन्नं कृमिव्रणविषार्तिनुत् । तिक्तोष्णं लवणं रूक्षं भूतत्वग्दोपवातजित् ॥ ५०९॥ सामान्यमूत्रगुणाः-तत्सर्व कटु तिक्तोष्णं लवणानुरसं लघु । शोधनं कफवातघ्नं कृमिदोषविषापहम् ॥ ४९८ ॥ अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् । पाण्डुरोगहरं भदि हृद्यं दीपनपाचनम् ॥ ४९९ ॥ (९२) मेदः । मेदस्तु मांससारः स्याच्छुभ्रं मांसजमीरितम् । __राजनिघण्टौ मनुष्यादिरष्टादशो वर्गःमेदस्तु मांससारः स्यान्मांसस्नेहो वसा वपा । (९३) त्वक् । * त्वकर्मासृग्धरा कृत्तिरजिनं देहचर्म च । * रक्ताधारो रोमभूमिः शरीरावरणं तथा ॥ ५०० ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:*। * ॥ ५१०॥ (९४) रोम । * रोम लोम च त्वग्जं च चर्मजं च तनूरुहम् । *तच्च नेत्रस्थितं पक्ष्म मुखनं श्मश्रु कथ्यते ॥ ५०१॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:*। * ॥ ५११॥ अथ वर्गेतराणि (१) अनूपादिमांसगुणाः। *अनूपाः-ग्रन्थान्तरे-'कूलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधाऽनूपजातयः॥१॥ गुणाः--अनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्लेष्मलाः पिच्छलाश्चापि मांसपुष्टिप्रदा भृशम् ॥२॥ तथाऽभिष्यन्दिनस्ते हि प्रायः पथ्यतमाः स्मृताः। * अनूपाः-जलानुगतदेशभवे प्राणिवर्गेऽनृपसंज्ञा । * कूलेचराः-वचित्पुस्तकेषु 'कुलचराः' इति पाठो दृश्यते । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy