SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः । २८३ गुणाः-गोमूत्रं कटुतिक्तोष्णं सक्षारं लेखनं सरम् । लध्वग्निदीपनं मेध्यं पित्तलं कफवातजित् ॥ ४८९ ॥ गोपेषु गव्यं मूत्रं प्रयोजयेत् । राजनिघण्टौ क्षीरा५ि. या TI... गोमूत्रं गोजलं गोम्भो गोनिष्यन्दश्च गोद्रवः । गुणाः-गोमूत्रं कटु तिक्तोष्णं कफवातहरं लघु । पित्तकृद्दीपनं मेध्यं त्वग्दोपघ्नं मतिप्रदम् ॥ ५०१॥ अजामूत्रम् (मूत्रविशेषः) ॥७८ ॥ गुणाः-कासवासापहं शोफकामलापाण्डुरोगनुत् । कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ॥ ४९० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:अजामूत्र कटूष्णं च रूक्षं नाडीविषार्तिजित् । प्लीहोदरकफश्वासगुल्मशोफहरं लघु ॥५०२॥ मेषीमूत्रम् (मूत्रविशेषः ) ॥ ७९ ॥ गुणाः-कासप्लीहोदरश्वासशोषव!ग्रहे हितम् । सक्षारं कटुकं तिक्तमुष्णं वातघ्नमाविकम् ॥ ४९१ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:आविकं तिक्तकटुकं मूत्रमुष्णं च कुष्ठजित् । दुर्नामोदरशूलास्रशोफमेहविपापहम् ॥ ५०३ ॥ __ महिषीमूत्रम् ( मूत्रविशेषः ) ॥८॥ गुणाः-दुर्नामोदरशूलेषु कुष्ठमेहादिशुद्धिषु । आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ४९२ ॥ __राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः माहिषं मूत्रमानाहशोफगुल्माक्षिदोषनुत् । कटूष्णं कुष्ठकण्डूतिशूलोदररुजापहम् ॥ ५०४॥ गजमूत्रम् (मूत्रविशेषः ) ॥ ८१ ॥ गुणाः-सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् । तीक्ष्णं क्षारं किलासे च नागमूत्रं प्रयोजयेत् ॥ ४९३ ॥ १ झ. द. नातिकफार्तिजित् । २ ङ. शोफव' । ३ ट. पित्तजित् । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy