________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२ धन्वन्तरीयनिघण्टुः
[ सुवर्णादिःगुणाः- मण्डूकः श्लष्मलो नातिपित्तलो बलकारकः ।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमण्डूको दर्दुरो मण्डो हरिर्भकश्च लूलकः । शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा ॥ ४९६ ॥ पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि ॥ ४९७ ॥ पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः।
कर्कटः ( मण्डूकविशेषः ) ॥ ७५ ॥ *कर्कटः स्यात्कर्कटकः कुलीरश्च कुलीरकः । *संदंशकः पङ्कवासस्तियः ग्गामी स चोर्ध्वदृक् ॥ ४८४ ॥ गुणाः—कर्कटो बृंहणो वृष्यः शीतलोऽसृग्गदापहः ।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:*। * ॥ ४९८॥
(९०) मलम् (विट् ) * मलं विष्ठा पुरीषं च विद् किटं पूतिकं च तत् ॥ ४८५ ॥
राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः* ॥ ४९९ ॥
__गोमयम् ( मलविशेषः ) ॥ ७६ ॥ गोमयं गोपुरीषं स्याद्गोविष्ठा गोमलं च तत् ।
(९१) मूत्रम् । *मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ ४८६ ॥ गुणाः-*मूत्रं गोजाविमहिषीगजाधोष्ट्रखरोद्भवम् । पित्तलं रूक्षतिक्तोष्णं लवणानुरसं कटु । कृमिशोफज्वरानाहशूलपाण्डुकफानिलान् ॥ ४८७ ॥ गुल्मारुचिविषश्वित्रकुष्ठाासि जयेल्लघु ।
राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः* ॥ ५००॥
गोमूत्रम् । (मूत्रविशेषः ) ॥ ७ ॥ गोमूत्रं गोजलं गोम्भो गोपानीयं च गोस्रवः । गवापो गोकीलालं च गोनीरं सुरभीजलम् ॥ ४८८ ॥ ___* झ. पुस्तकेऽधिकमिदं श्लोकार्धम् -' नराणां तु भवेत्सर्वं पाचनं दीपनं लघु' इति ।
१ ज. लुलुकः।
For Private and Personal Use Only