SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ धन्वन्तरीयनिघण्टुः [ सुवर्णादिःगुणाः- मण्डूकः श्लष्मलो नातिपित्तलो बलकारकः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःमण्डूको दर्दुरो मण्डो हरिर्भकश्च लूलकः । शालूरः स च वर्षाभूः प्लवः कटुरवस्तथा ॥ ४९६ ॥ पीतोऽन्यो राजमण्डूको महामण्डूक इत्यपि ॥ ४९७ ॥ पीताङ्गः पीतमण्डूको वर्षाघोषो महारवः। कर्कटः ( मण्डूकविशेषः ) ॥ ७५ ॥ *कर्कटः स्यात्कर्कटकः कुलीरश्च कुलीरकः । *संदंशकः पङ्कवासस्तियः ग्गामी स चोर्ध्वदृक् ॥ ४८४ ॥ गुणाः—कर्कटो बृंहणो वृष्यः शीतलोऽसृग्गदापहः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:*। * ॥ ४९८॥ (९०) मलम् (विट् ) * मलं विष्ठा पुरीषं च विद् किटं पूतिकं च तत् ॥ ४८५ ॥ राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः* ॥ ४९९ ॥ __गोमयम् ( मलविशेषः ) ॥ ७६ ॥ गोमयं गोपुरीषं स्याद्गोविष्ठा गोमलं च तत् । (९१) मूत्रम् । *मूत्रं तु गुह्यनिष्यन्दः प्रस्रावः स्रवणं स्रवः ॥ ४८६ ॥ गुणाः-*मूत्रं गोजाविमहिषीगजाधोष्ट्रखरोद्भवम् । पित्तलं रूक्षतिक्तोष्णं लवणानुरसं कटु । कृमिशोफज्वरानाहशूलपाण्डुकफानिलान् ॥ ४८७ ॥ गुल्मारुचिविषश्वित्रकुष्ठाासि जयेल्लघु । राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः* ॥ ५००॥ गोमूत्रम् । (मूत्रविशेषः ) ॥ ७ ॥ गोमूत्रं गोजलं गोम्भो गोपानीयं च गोस्रवः । गवापो गोकीलालं च गोनीरं सुरभीजलम् ॥ ४८८ ॥ ___* झ. पुस्तकेऽधिकमिदं श्लोकार्धम् -' नराणां तु भवेत्सर्वं पाचनं दीपनं लघु' इति । १ ज. लुलुकः। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy