________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टुसहितः ।
२७९
कुक्कुटस्ताम्रचूडः स्यात्कालज्ञश्चरणायुधः । नियोद्धा कृकवाकुश्च विष्किरो नखरायुधः ॥। ४७८ || जलकुक्कुटकञ्चान्यो जलशायी जलस्थितः ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:
गुणाः - अरण्यकुकुटक्रव्यं हुयं श्लेष्महरं लघु । ग्राम्यकुकुटजं स्निग्धं वातह दीपनं गुरु || ४७९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( ८५ ) लावः ।
लावस्तु लाant ज्ञेयचित्रदेहश्चतुर्विधः । पांसुलो गौरकोsन्यश्व पौण्ड्रको दर्भरस्तथा ।। ४६० ।।
गुणाः - लावो यो हिमः स्निग्धो ग्राही वह्निप्रदीपनः । गुरूष्णो मधुरः किंचित्सर्वदोषहरो मतः || ४६१ || पांसुलः श्लेष्मलस्तेषां वीर्योष्णोऽनिलनाशनः । गौरकः कफवातन्नो रूक्षो वह्निप्रदीपनः || ४६१ ॥ पौण्ड्रकः पित्तकृत्किचिल्लघुः श्लेष्मानिलापहः । दर्भ रक्तपित्तघ्नो हृदामयहरो हिमः ।। ४६३ ।।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
लावा तु लावकः प्रोक्तो लावः स च लवः स्मृतः । ( ८६ ) कोकिलः ।
कोकिलः परपुष्टश्च कृष्णः परभृतोऽसितः । वसन्तदूतस्ताम्राक्षो गन्धवों वनभूषणः || ४६४ ।। कोकिला परपुष्टा च धूर्ता परभृताऽसिता । अन्यच्च -- कोकिलः परपुष्टथ काकः परभृतः कपिः || ४६५ ।। वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायनः । कुद्दूरवः कलकण्ठः कामान्धः काकलीरवः ।। ४६६ ॥
गुणाः कोकिलो बृंहणः प्रोक्तो मधुरो बलवर्धनः । कफघ्नो मधुरो ग्राही चक्षुष्यः कर्फका सजित् ।। ४६७ ॥
राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः
कोकिलः परपुष्टः स्यात्कालः परभृतः पिकः । वसन्तदूतस्ताम्राक्षो गन्धर्वो मधुगायन: ।। ४८० || वासन्तः कलकण्ठश्च कामान्धः काकलीरवः । कुहू रवोऽन्यपुष्टश्च मत्तो मदनपाठकः || ४८१ ।। कोकिला त्वन्यपुष्टा स्यान्मत्ता परभृता च सा । सुकण्ठी मधुरालापा कलकण्ठी मधूया ॥ ४८२ ॥ वसन्तदूती ताम्राक्ष पिक सा च कुद्दूरवा । वासन्ती कामगा चैव गन्धर्वा वनभूषणी ।। ४८३ ।।
ङ. 'फवातजित् ।
For Private and Personal Use Only