SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८० Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः काकः ( कोकिलाविशेषः ) ॥ ७३ ॥ काकोऽथ वायसो ध्वाङ्क्षः काणोऽरिष्ट उलूकजित् । बलिभुक्किरजीवी च धूलिजङ्घो निमित्तकृत् ॥ ४६८ ।। * काकद्रोणो द्रोणकाकः स्यात्काणोऽपि च वायसः । रूक्षो भिल्लो भलुको भल्लशल्यो दुर्घोषः स्याद्भल्लकः पृष्ठदृष्टिः । द्रागश्वासौ दीर्घकेशश्विरायुर्ज्ञेयः सोऽयं दुःखरो दीर्घदर्शी || ४६८ || +भासः शिवोऽनुभासेत गृध्राकारो रजःप्रभः । जलकाकस्तु दात्यूहः स च स्यात्काल [ सुवर्णादि: कण्टकः ।। ४७० ॥ सर्वकाकगुणाः –— काकभासभवं मांसं चक्षुष्यं दीपनं लघु । आयुष्यं बृंहणं बल्यं क्षतदोपक्षयापहम् || ४७१ ।। राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: काकस्तु वायसो ध्वाङ्क्षः काणोऽरिष्टः सकृत्मजः । बलिभुग्वलिपुष्टश्च धूलिजङ्घो निमित्तकृत् ॥ ४८४ ।। कौशिकारिश्चिरायुश्च करटो मुखरः खरः । आत्मघोषो महालोलश्विरजीवी चलाचलः || ४८५ ॥ द्रोणस्तु द्रोणकाकः स्यात्काकोलोऽरण्यवायसः । वनवासी महाप्राणः क्रूररावी फलप्रियः ॥ ४८६ ॥ ( ८७ ) उलूकः । उलूको नक्तचारी च दिवान्धः कौशिकस्तथा । कौशी घर्घरको भीरुः काकशत्रुर्निशाचरः || ४७२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः उलूकस्तामसो को दिवान्धः कौशिकः कविः । नक्तंचरो निशाटथ काकारिः क्रूरघोषकः ।। ४८७ ॥ क्षुद्रोलूकः ( उलूकविशेषः ) ॥ ७४ ॥ क्षुद्रोलूकः शाकुनेयः पिङ्गलो डुडुलश्व सः । वृक्षाश्रयी बृहद्रावः पिङ्गलाक्षो भयंकरः ॥। ४७३ ॥ गुणाः - औलकं पित्तलं भ्रान्तिकरं वातप्रकोपनम् । मसहा वायसोलकश्येनादयस्तथा । सिंहादिवगुणस्तेषां विशेषाच्छोपणे हिताः ॥ ४७४ ॥ सृष्टमूत्रविसर्पन्ना मृगाः शाखामृगादयः । गुरवः स्वादवो वृष्याश्चक्षुष्याः शोषणे हिताः ।। ४७५ ॥ For Private and Personal Use Only * काकद्रोणः = डोमकावळा इति ख्यातः । भल: काकावळ इति ख्यातः । + भास:गिधाडीकावळा इति प्रसिद्धः । जलकाक : पाणकावळा इति ख्यातः 1 १. गीश्वाद्दीर्घ ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy