________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७४
धन्वन्तरीयनिघण्टुः
[ सुवर्णादि:
॥। ४४८ ॥ शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गवाऽऽविलाह्वयः । सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्य पुष्टिः || ४४९ ॥ यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति । शल्कं स्थूलं यस्य वीतूषकोऽसौ दत्ते वीर्य दीपनं वृष्यदायी || ४५० || वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः । अलमोसायो मत्स्यो वलवीर्याङ्गपुष्टिः || ४५१ ।। यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः । दीपनः पाचनः पथ्यो दृष्योऽसौ बलपुष्टिदः ॥ ४५२ ॥ निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः । वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ।। ४५३ ।। हृदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः । ते तु जडा नाऽऽदेया यथोत्तरं लघुतरास्तु नादेयाः || ४५४ ॥ क्षारा
मत्स्या गुरवोऽत्रदाहदा विष्टम्भदास्ते लेवणार्णवादिजाः । तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ ४५५ ।। (७३) कच्छपः ।
*कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ ४३० || कच्छपोऽन्यो महामत्स्यः कूर्मराजः प्रतिष्ठितः । गुप्ताङ्ग चित्रकुष्ठश्व धरणीधरणक्षमः ।। ४३१ ।।
गुणाः - कच्छपो बलदः स्निग्धो वातन्नः पुंस्त्वकारकः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
* । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः || ४५६ ।। (७४) दीर्घतुण्डी (आमूषिका )
Acharya Shri Kailassagarsuri Gyanmandir
दीर्घतुण्डनखी ज्ञेया मूषिकाऽन्या चुचुन्दरी ।
गुणाः -- मूपको मधुरः स्निग्धो व्यवायी शुक्रवर्धनः ॥ ४३२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः
चुचुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका । सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूपिका ।। ४५७ ॥
मूषकः ( दीर्घतुण्डीविशेषः ) ॥ ६८ ॥
मूषकः खनकः पिङ्ग आखुरुन्दुरुको नखी ।
राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग:
भूपिको सूपकः पिङ्गोऽप्याखुरुन्दुरुको नखी । खनको विलकारी च
धान्यारिव बहुप्रजः || ४५८ ॥
--
१ झ, ढ, लवणाम्बुजाताः । २ झ. चुच्छुन्दरी । ३ झ. चुच्छुन्दरी ।
For Private and Personal Use Only