SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टु सहितः । महामूषकः ( दीर्घतुण्डीविशेषः ॥ ६९ ॥ * अन्यो महामूषकः स्यान्मोषी विघ्नेशवाहनः । महाङ्गः सस्यमारी च फलो भित्तिपातनः ।। ४३३ ।। राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: * । * ।। ४५९ ॥ - Acharya Shri Kailassagarsuri Gyanmandir ( ७५ ) बिडालः । *विडालो मूषकद्वेषी वृषदंशो विडालकः । *शालाटकच मार्जारो मायावी दीप्तलोचनः || ४३४ ॥ अन्यच्च – विडालो विषदन्तश्च मार्जारोऽथ विडालकः । ओतुर्मूषकशत्रुश्च मायावी दीप्तलोचनः ॥ ४३५ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: २७५ * । * ।। ४६० । लोमशबिडालः (गन्धमार्जारः ) ( विडालविशेषः ) ॥ ७० ॥ लोमशोऽन्यो विडालच पूतिकः पूतिकेसरः । सुगन्धिमूत्रपतनो गन्धमाजरसंज्ञकः ।। ४३६ ।। तृतीयः पिङ्गलश्चान्य उग्र उग्रविडालकः । सुगन्धसूत्रपणः कस्तूरीति निगद्यते ॥ ४३७ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः अन्यो लोमशमार्जारः पूतिको शालिजाहकः । सुगन्धिसूत्रपतनो गन्धमाजरकश्च सः ।। ४६१ ॥ ――――― (७६) शृगालः । शृगालो जम्बुकः फेरुर्गोमायुः क्रोष्टुकः शिवः । भल्लको मृगधूर्तश्च शालाकश्व फेरवः || ४३८ ॥ राजनिघण्टौ सिंहादिरे कोनविंशो वर्ग: शृगालो वञ्चकः क्रोष्टा फेरवः फेरुजम्बुकौ । शालानुकः शिवालुश्च फेरण्डो व्याघ्रसेवकः || ४६२ ॥ सिंहादिगुहाशयानां गुणाः -- सिंहव्याघ्रर्क्षमार्जारशृगालाद्या गुहाशयाः । गुरूष्णाः स्युरतिस्निग्धा वल्या मारुतनाशनाः ।। ४३९ ।। विशेषेण गुरुस्तेषां १. भूपाला । ८. भूमिलो । ८. भूपलो । २ ज. मारजातकः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy