SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ षष्ठो वर्गः] राजनिघण्टुसहितः। २७३ प्रकीर्तिताः ॥ ४२८ ॥ *शिशुमाराइते तुल्या मकरस्तु त्रिदंष्ट्रकः । शिशुमारो गुरुर्दृष्यः कफद्वातनाशनः ॥४२९॥ बृंहणो बलदः स्निग्धस्तद्वन्मकरमादिशेत् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःयादस्तु जलजन्तुः स्याज्जलपाणी जलेशयः। तत्रातिक्रूरकर्मा यः स जलव्याल उच्यते ॥ ४३२ ॥ मत्स्यो वैसारिणो मीनः पृथुरोमा झषोऽण्डजः। विसारः शकुली शल्की पाठीनोनिमिषस्तिमिः ॥ ४३३ ॥ राजीवः शकुलः शृङ्गी वागुसः शल्यपल्लवौ । पाठीनः शकुलश्चैव नद्यावर्तश्च रोहितः ॥ ४३४॥ मद्गुरस्तिमिरित्याद्या ज्ञेयास्तद्भेदजातयः। तद्भेदो मकराख्योऽन्यो मातङ्गमकरोऽपरः ॥ ४३५ ॥ चिलिचिमस्तिमिश्चैव तथाऽन्यश्च तिमिङ्गिलः। तिमिनिलगिलश्चेति महामत्स्या अमी मताः ॥ ४३६ ॥ शिशकः शिशुमारः स्यात्स च ग्राहो वराहकः । भवेन्नक्रस्तु कुम्भीरो गलग्राहो महाबलः ॥ ४३७॥ राजनिघण्टौ मांसादिः सप्तदशो वर्गःगुणाः-मत्स्याः स्निग्धोष्णगुरवो वातना रक्तपित्तदाः । तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ ४३८ ॥ रोहितो गर्गरो भीर्खालको बर्बरस्तथा। छागलो रक्तमत्स्योऽथ महिषश्वाऽऽविलस्तथा ॥ ४३९ ॥ वीतूपकोलमोसश्च ज्ञेयाः कर्णविशादयः । लक्ष्यलक्षणवीर्यादीन्कथयामि यथाक्रमम् ॥ ४४० ॥ कृष्णः शुक्ल: श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । कोष्णं वल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमुनोति वीर्यम् ॥ ४४१॥ यः पीतवर्णोऽपि च पिच्छलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः । स सर्वरोगार्गलनादवस्थो जडश्च शीतः कफवातदायी ॥ ४४२ ॥ पृष्ठे पक्षौ द्वौ गले पुच्छकं चे. त्साभः स्यात्फूत्कृतो वृत्ततुण्डः । ज्ञेयः शल्को मत्स्यको भीरुरक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ ४४३॥ नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तामथुलो दीर्घकायः । संध्यायां वा रात्रिशेपे च वर्यः प्रोक्तो बालः पथ्यवल्यः सुवृष्यः ॥ ४४४ ॥ पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः साभो यः सोऽप्ययं बर्वराख्यः । वानाटोपं सोऽपि दत्ते जडश्च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥४४५॥ श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति। गले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः॥४४६॥ यो रक्ताङ्गो नातिदी? न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः । शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ ४४७ ॥ यः कृष्णो दीर्घकायः स्यात्स्थूलशल्को बलाधिकः । मत्स्यो महिषनामाऽसौ दीपनो बलवीर्यदः * 'शिशुमारः ' सुसर इति ख्याते । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy