________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः।
२६७ गुणाः-उष्ट्रमांसं लघु स्वादु चक्षुष्यमनिलापहम् । उष्णमर्शःप्रशमनं मेदःपित्तकफापहम् ॥ ३८१॥
राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्गःउष्ट्रो दीर्घगतिर्बली च करभो दासेरको धूसरो लम्बोष्ठो लवणः क्रमेलकमहाजधौ च बीजानिकः । दीर्घः शृङ्खलको महानथ महाग्रीवो महाङ्गो महानादः सोऽपि महाध्वगः स च महापृष्ठो बलिष्ठश्च सः ॥ ३९९ ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणाः-उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु । बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ ४००॥
(६२) गर्दभः। ऋगर्दभः शङ्कुकर्णश्च बालेयो रासभः खरः। भारवाहो भूरिगमो धूसरो रेणुभूषितः ॥ ३८२ ॥ __गुणाः-गार्दभं पित्तलं बल्यं बृंहणं कफपित्तकृत् । कटु पाके लघु श्रेष्ठं तस्माद्वन्यखरोद्भवम् ॥ ३८३ ॥
राजनिघण्टौ सिंहादिरेकोनविंशतितमो वर्ग:* । भारवाहो भूरिगमश्चक्रीवान्धूसराह्वयः ॥ ४०१ ॥
राजनिघण्टौ मांसादिः सप्तदशो वर्ग:गुणाः—गर्दभमभवं मांसं किंचिद्गुरु बलप्रदम् । रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ ४०२॥
अश्वखरजः ( अश्वगर्दभविशेषः ) ॥ ६६ ॥ तज्जो द्योगाम्यश्वतरः शीघ्रगो वेगपूजितः । गुणाः–बल्यमाश्वतरं मांसं बृंहणं कफपित्तलम् ॥ ३८४ ॥ __राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः
वेसरस्त्वश्वखरजः सकृद्गर्भोऽध्वगः क्षमी । संतुष्टो मिश्रजः प्रोक्तो मिश्रशब्दोऽतिभारगः ॥४०३ ॥
(६३) छागलः । ( अजा) छागलो बर्कलश्छागस्तथा वस्तः पयस्वलः। अजो बूकडको मेध्यो लम्बकर्णः पशुस्तथा ॥ ३८५ ॥
१ ङ. छ. ण. कफप्रदम् । २ झ. ढ. तु न भवेत्रिदो। ३ ङ, छ. त्तजित् ।
For Private and Personal Use Only