________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः] राजनिघण्टुसहितः।
२६१ दनोपदिग्धे निहितं मुहूर्तादविक्रियं गाङ्गमथान्यथा स्यात् ॥ ३५६ ॥ गाङ्गं जलं स्वादु सुशीतलं च रुचिपदं पित्तकफापहं च । निदोषमच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतमाहुः ॥ ३५७ ॥ चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु । मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥ ३५८ ॥ सामुद्रसलिलं शीतं कफवातप्रदं गुरु । चित्रायामाश्चिने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥ ३५९ ॥ पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा । स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम् ॥ ३६०॥ आम्लं च लवणं च स्यात्पतितं पार्थिवस्थले । आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥ ३६१ ॥ कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतम् । तत्र नाभसमेवोक्तमुत्तमं दोषवर्जितम् ॥ ३६२ ॥ यत्र चेदाश्विने मासि नैव वर्षति वारिदः । गाङ्गतोयविहींने स्युः काले तत्राधिका रुजः ॥ ३६३ ॥ कचिदुष्णं कचिच्छीतं कचित्कथितशीतलम् । कचिद्भेषजसंयुक्तं न कचिद्वारि वायते ॥ ३६४॥
(४२) मानुषः ( पुरुषः) मानुषः पुरुषो नाऽथ शतायुनर एव च। कान्तो मर्त्यः पुमान्वक्ता दीर्घप्रेक्षी च मानवः ॥ ३५२ ॥
गुणाः-नरमांसमखाद्यं स्यान्मूत्रमालेपनं मतम् । नेत्ररोगहरं वृष्यं पाण्डुशोफविनाशनम् ॥ ३५३ ॥ ___ राजनिघण्टौ मनुष्यादिरष्टादशो वर्गः
मनुष्या मानुषा मा मनुजा मानवा नराः। द्विपादश्चेतना भूस्था भूमिजा भूस्पृशो विशः ॥ ३६५ ॥
(४३) स्त्री। स्त्री योषिद्वनिता योषा वासिता वामलोचना। प्रतीपदर्शिनी श्यामा कान्ता नार्यङ्गनाऽवला ॥ ३५४ ॥ रामा च कामिनी भीरुः सुन्दरी कामुका तथा । महिला ललना गौरी प्रोक्ता सीमन्तिनीति च ॥ ३५५ ॥ प्रमदा युवती चैव सैकवासा प्रकीर्तिता।
राजनिघण्टौ मनुष्यादिरष्टादशो वर्ग:स्त्री योपिद्वनिताऽवला सुनयना नारी च सीमन्तिनी रामा वामगङ्गना च ललना कान्ता पुरधी वधूः। सुभ्रूः सा वरवर्णिनी च सुतनुस्तन्वी तनुः कामिनी तन्वङ्गी रमणी कुरङ्गनयना भीरुः प्रिया भामिनी ॥ ३६६ ॥
१. छ. मनुष्यः । २ ङ. वासिवा। छ. वासिला ।
For Private and Personal Use Only