________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःसलवणं शैवालकैः संवृतम् । जन्तुबातविमिश्रितं गुरुतरं पोधपङ्काविलं चन्द्राकौशुतिरोहितं च न पिवेनीरं जडं दोपलम् ॥ ३४०॥
शीताम्बुपरिवर्जनम् —पार्श्वशूले प्रतिश्याये वातदोपे नवज्वरे । हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥ ३४१ ॥
शृतशीतजलम्-धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु । जीर्णज्वरे शैथिलसंनिपाते जलं प्रशस्तं शतशीतलं तु ॥ ३४२ ।। ___ तप्तादिजलम्-तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयनम् । अर्धाशोनं नाशयेद्वातपित्तं पादप्रायं तत्तु दोषत्रयनम् ॥ ३४३ ॥ हेमन्ते पादहीनं तु पादा!नं तु शारदे । प्राड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेपितम् ॥ ३४४ ॥
कोपं प्रस्रवणं वाऽपि शिशिरतुवसन्तयोः । ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतोऽन्यथा ।। ३४५ ॥
तप्तं दिवा जाड्यमुपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् । दिवा च नक्तं च नृभिस्तदात्वतप्तं जलं युक्तमतो ग्रहीतुम् ॥ ३४६॥ उष्णं कापि कापि शीतं कवोणं कापि कापि काथशीतं च पाथः । इत्थं नृणां पथ्यमेतत्प्रयुक्तं कालावस्थादेहसंस्थानुबोधात् ॥ ३४७ ॥ अपनयति पवनदोष दलयति कफमाशु नाशयत्यरुचिम् । पाचयति चान्नमनलं पुष्णाति निशीथपीत. मुप्णाम्भः ॥ ३४८॥
कालविशेपे जलपानम्-रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनम् । भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं पाकेदपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥ ३४९ ॥
जलपानलक्षणम्-अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच स एव दोपः। तस्मानरो वह्निविवर्धनार्थ मुहुर्मुहुर्वारि पिवेदभूरि ॥ ३५० ॥ .
जलभेदाः-जलं चतुर्विधं प्राहुरन्तरिक्षोद्भवं बुधाः। धारं च कारकं चैव तौषारं हैममित्यपि ॥ ३५१ ।। अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवम् । नीहारतोयं तौपारं हैमं प्रातर्हिमोद्भवम् ।।३५२॥ धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः । तत्र गाङ्गं गुणाढ्यं स्याददोषं पाचनं परम् ॥३५३॥ यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः। तदाऽम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥२५४॥अन्यदा मृगशीर्पादिनक्षत्रेषु यदम्बुदैः। अभिदृष्टमिदं तोयं सामुद्रमिति शब्दितम् ॥ ३५५ ॥धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे ।
१ ज. ट. 'विग्रहेषु ।
For Private and Personal Use Only