________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ षष्ठो वर्गः ]
राजनिघण्टुसहितः ।
२५९
समुद्रकान्ता सागरगाहादिनी सरित्कर्षुः । स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी || ३२६ ॥
गुणाः -- नादेयं सलिलं स्वच्छं लघु दीपनपाचनम् । रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकम् || ३२७ ।।
देशविशेषान्नदीजलगुणाः सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन । देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ।। ३२८ ।। विन्ध्यात्प्राची याऽप्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण । वाताटोप श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ।। ३२९ ॥ हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती । सृजति किल शिरोरुजादिदोषानपानुदतेऽपि च पारियात्रजाता ।। ३३० ॥
विशेषः - नद्यः प्रावृषिजास्तु पीनसकफश्वासार्तिकासमदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः । संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास्तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथसद्गुणाः ।। ३३१ ॥ अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु । तनोति पामकण्डूतिकफवातज्वरामयान् ।। ३३२ ।। जाङ्गलं सलिलं स्वादु त्रिदोषनं रुचिप्रदम् । पथ्यं चाऽऽयुर्बलवीपुष्टिदं कान्तिकृत्परम् ॥ ३३३ ॥ जातं ताम्रमृदस्तदेव सलिलं वातादिदोषमदं देशाज्जाड्यकरं च दुर्जरतरं दोषांवहं धूसरम् । वातघ्नं तु शिलाशिरोत्थममलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदत्रिदोषशमनं सर्वामयनं पयः || ३३४ || हृदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च । प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ।। ३३५ ।। तडागसलिलं स्वादु कपायं वातदं कियत् । वापीजलं तु संतापि वातश्लेष्मकरं गुरु । कफनं कूपपानीयं क्षारं पित्तकरं लघु ।। ३३६ ।। औद्भिदं पित्तशमनं सलिलं लघु च स्मृतम् | केदारसलिलं स्वादु विपाके दोपदं गुरु । तदेव बद्धमुक्तं तु विशेषादोपदं भवेत् ॥ ३३७ ॥ नादेयं नवमृद्धटेषु निहितं संतप्तमर्कांशुभिर्यामिन्यां च निविष्टमिन्दु किरणैर्मन्दानिलान्दोलितम् । एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तदात्ययेषु च हितं शंसन्ति हंसोदकम् ॥ ३३८ ॥
घाणपीतोदक गुणाः यः पानीयं पिवति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः । सोऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्य प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥ ३३९ ॥ दूषित जलम् - विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यमनुत्तरं
१८. थास्वं । २८. पापहं । ३८ ' तापवा । ४झ ढ मनार्तवं स ।
For Private and Personal Use Only