________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७
६ षष्ठो वर्गः] राजनिघण्टुसहितः। ॥३२३॥ प्रमेदःश्लीपदच्छर्दिगलगण्डास्यशोषकृत् ॥ ३२४ ॥ विपर्यये जाङ्गले च समं साधारणं स्मृतम् । अगन्धमस्पष्टरसं सुशीतं तृइविनाशनम् ॥ ३२५ ॥ अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते । पिच्छलं कृमिलं क्लिन्नं पर्णशैवालकर्दमैः ॥३२६॥ विवर्ण विरसं सान्द्रं दुर्गन्धं न हितं जलम् । दिवार्ककिरणर्जुष्टं निशायामिन्दुरश्मिभिः ॥ ३२७ ॥ अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना । कफमेदोनिलामन्नं दीपनं बस्तिशोधनम् ॥ ३२८ ॥ कासश्वासज्वरहरं पथ्यमुष्णोदकं सदा। भिनत्ति श्लेष्मसंघातं मारुतं चापि कति ॥३२९॥ अजीर्ण जरयत्याशु पीतमुष्णोदकं निशि । मद्यपानसमुद्भते रोगे पित्तोद्भवे तथा ॥ ३३० ॥ संनिपातसमुत्थे च शृतशीतं प्रशस्यते । साधं वाऽप्यर्धपादोनं पादहीनं तु हैमने ॥ ३३१ ॥ शिशिरे च वसन्ते च ग्रीष्मे चाविशेषितम् । विपरीतामृतं पृष्ट्वा पादांशं चाष्टभागिकम् ॥ ३३२ ॥ यत्कथ्यमानं निर्वेदं निष्फेनं निर्मलं भवेत् । तत्पादहीनं वातघ्नमर्धहीनं च पित्तजित् ॥ ३३३ ॥ कफघ्नं पादशेषं तु पानीयं लघु दीपनम् । धारापातेन विष्टम्भि दुर्जरं पेवनाहतम् ॥ ३३४ ॥ शृतशीतं त्रिदोषघ्नं बाप्पान्तर्भावशीतलम् । दिवाशृतं तु यत्तोयं रात्रौ तद्गुरुतां व्रजेत् ॥ ३३५ ॥ रात्रौ शृतं दिवा चैव गुरुत्वमधिगच्छति । मूर्छापित्तोष्णदाहेषु पित्तरक्ते मदात्यये ॥३३६ ॥ भ्रमक्लमपरीतेषु तमके वमथौ तथा । हैद्रोगे रक्तपित्ते च शीतमम्भः प्रशस्यते ॥ ३३७ ॥ पार्श्वभूले प्रतिश्याये वातरोगे गलग्रहे । आध्माने स्तिमिते कोष्ठे सद्यःशुद्ध नवज्वरे ॥ ३३८ ॥ हिकायां स्नेहपित्ते च शीताम्बु परिवर्जयेत् । अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥ ३३९ ॥ मन्दानावुदरे कुष्ठे ज्वरे नेत्रामये तथा । व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ ३४० ॥ स्निग्धं सुस्वादु हृद्यं च दीपनं बस्तिशोधनम् । *नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः। गुर्व्यः शैवालसंछन्नाः कलुषा मन्दगाश्च याः ॥ ३४१ ॥ प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः । ईपत्कषाया मधुरा लघुपाका बले हिताः॥ ३४२ ॥ वय॑जलम्-तृणपर्णोत्करयुतं कलुषं विषसंयुतम् । योऽवगाहेत वर्षासु पिवेद्वाऽपि नवं जलम् । स बाह्याभ्यन्तरान्रोगान्प्रामुयाक्षिप्रमेव हि ॥ ३४३॥ जलपाने विशेषनियमाः-अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । अमृतं
*ग्रन्थान्तरे-भासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः । तासु स्नानादिकं वयं वर्ज. यित्वा सुरापगाम् ॥
१ झ. हैमिजम् । २ झ. पाचनाहतम् । ३ झ. उर्ध्वगे। ४ ण. तिमिरे ।
For Private and Personal Use Only