________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ पष्ठो वर्गः ] राजनिघण्टुसहितः।
२५३ गुरुः ॥ २७४ ॥ वल्यः पित्तहरो वो मृवीकेक्षुरसासवः । सीधुर्मधुकपुप्पोत्थो विदाह्यग्निवलप्रदः ॥ २७५ ॥ रूक्षः कषायः कफहद्वातपित्तप्रकोपनः । आक्षिकः पाण्डुरोगन्नो व्रण्यः संग्राहको लघुः ॥ २७६ ॥ कषायो मधुरः सीधु: पित्तनोऽमृक्प्रसादनः । जाम्बवो बद्धनिष्यन्दस्तुवरो वातकोपनः ॥ २७७ ।। तीक्ष्णः कषायो मदकुहुर्नामकफगुल्मजित् । निर्दिशेद्रसतश्चान्यान्कन्दमूलफलासवान् ॥ २७८ ॥ अरिष्टो द्रव्यसंयोगात्संस्कारादधिको गुणैः । बहुदोषहरचैव दोषाणां शमनश्च सः॥२७९ ॥ दीपनः कफवातघ्नः सरः पित्तविरोधनः। शूलाध्मानोदरप्लीहज्वराजीर्णाशसां हितः ॥ २८० ॥ पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः । चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः स्मृताः ॥२८१ ।। अरिष्टसर्वसीधूनां गुणान्कर्माणि चाऽऽदिशेत् । बुद्ध्या यथास्वसंस्कारमवेक्ष्य कुशलो भिषक् ॥ २८२ ॥ नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् । अनिटगन्धं विरसमहृद्यमविदाहि च ॥ २८३ ॥ सुगन्धि दीपनं हृद्यं रुचिष्यं कृमिनाशनम् । स्फुटस्रोतस्करं जीर्ण लघु वातकफापहम् ॥ २८४ ॥ सान्दं विदाहि दुर्गन्धं विरसं कृमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ॥ २८५ ॥ अल्पौषधं पर्युपितमत्यच्छं पिच्छलं च यत । तद्वयं सर्वदा मद्यं किंचिच्छेपं तु यद्भवेत् ॥ २८६ ॥ तत्र यत्स्तोकसंभार तरुणं पिच्छलं गुरु । कफप्रकोपि तन्मयं दुर्जरं च विशेषतः ॥ २८७ ॥ पित्तप्रकोपि बहुलं तीक्ष्णमुष्णं विदाहि च । अहृद्यं फेनिलं पूतिकृमिलं विरसं गुरु ॥ २८८ ॥ तथा पर्युपितं चापि विद्यादनिलकोपनम् । सर्वैर्दोषैरुपेतं तु सर्वदोषप्रकोपनम् ॥ २८९ ॥ चिरस्थितं जातरसं दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥ २९० ॥ तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः । तीक्ष्णः सुरासवो हृयो मूत्रलः कफवातनुत् ॥ २९१ ॥ मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः । लघुर्मध्वासवच्छेदी मेहकुष्ठविषापहः ॥२९२ ॥ तिक्तः कपायशोफन्नस्तीक्ष्णः स्वादुरवातकृत् । सौक्ष्म्यादौष्ण्याच तेक्षण्याच विकासित्वाच्च वह्निना ॥ २९३ ॥ समेत्य हृदयं प्राप्य धमनीरूप्रमागतम् । विक्षोभ्येन्द्रियचेतांसि वीर्य मदयतेऽचिरात् ॥ २९४ ॥ चिरेण श्लैष्मिके पुंसि पानतो जायते मदः । अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ॥ २९५ ॥ सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः । गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ॥२९६ ॥ राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् । कलहं सानुवन्धं तु करोति पुरुषे मदः ॥ २९७ ॥ अशौचनिद्रामात्सर्यागम्यागमनलोलुपम् । असत्यभाषणं चापि कुर्याद्धि तामसं मदः ॥ २९८ ॥
For Private and Personal Use Only