________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
धन्वन्तरीयनिघण्टुः
[सुवर्णादिःतयः–सौरेयी मधु * मैरेयी सुरासुरभवा स्मृता । महासुरा च विज्ञेया त्रिविधाऽपि सुरा मता ॥ २५६ ॥ सर्व मद्यं सुसंजातं मधूलिकमिति स्मृतम् । ___ गुणाः-दीपनं रोचनं मा तीक्ष्णोष्णं तुष्टिपुष्टिदम् । सुस्वादु तिक्तकटुकमम्लपाकरसं सरम् ॥ २५७ ॥ सकषायं स्वरारोग्यं प्रीतिभावर्णकल्लघु । नष्टनिद्रातिनिद्रेभ्यो हितं पित्तास्रदूषणम् ।। २५८ ॥ कृच्छ्रशूलहितं रूक्षं सूक्ष्म मूत्रविशोधनम् । वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा ॥ २५९ ॥ कासार्हो ग्रहणीश्वासप्रतिश्यायविनाशनी । स्वेदमूत्रकफस्तन्यरक्तमांसकरी सुरा॥२६०॥ कासार्शोग्रहणीदोषमूत्राघातानिलापहा । स्तन्यरक्तक्षयहिता *सुरा बृहणदीपनी ॥ १६१ ॥ छZरोचकहृत्कुक्षितोदशूलप्रमर्दनी । प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशनी ॥ २६२ ॥ पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपनी । विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥ २६३ ॥ रूक्षा नातिकफा वृष्या पाचनी चाक्षुपी स्मृता । मधु मद्योत्तमं हृद्यं माकिं कथितं तथा । सरणं भिषुविक्रान्तं कामिकान्तं मदोत्कटम् ॥२६४॥ +सीधुर्मधुकरः प्रोक्तो विदाह्यनिवलप्रदः । सीधुरामण्डवासः स्याच्छीतपकरसस्तथा ॥ २६५ ॥ बल्यः पित्तहरो वृष्यो वर्ण्यस्तेषु रसासवः । रूक्षः कषायः कफहा वातपित्तप्रको पनः ॥ २६६ ॥ त्रिदोषोऽद्यऋष्यश्च कोहलो वदनप्रियः। मेदको *जागलसमो संधानः स्यादभिषवः ॥ २६७॥ हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषजित । वल्कलोद्भवसारत्वाद्विष्टम्भी कफकोपनः ॥ २६८ ॥ मार्दीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम् । अल्पपित्तानिलं पाण्डुमेहार्श कृमिनाशनम् ॥२६९॥ तस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु । दीपनं सृष्टविण्मत्रो विशदोऽल्पमदो गुरुः ॥ २७० ॥ कपायो मधुरः सीधुगौडः पाचनदीपनः । शार्करो मधुरो रुच्यो दीपनो वस्तिशोधनः ॥ २७१ ॥ वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः । कर्षणः शीतरसकः श्वयथूदरनाशनः ॥ २७२ ॥ वर्णकृज्जरणः स्वों विवन्धनोऽर्शसां हितः। छेदी मध्वासवस्तीक्ष्णो मेदःपीनसकासजित् ।।२७३ ॥ सुरासवस्तीक्ष्णमदः स्वादुस्तृष्णानिलापहः। कृमिमेदोनिलहरो मेरेयो मधुरो
* आयुर्वेद विज्ञाने'-मालूरमलं बदरी शर्करा च तथैव च । एषामेकत्र संधानात् 'मेरेयी' मदिरा मता ॥ ___सुरा'—शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता । इति भावप्रकाशे । + 'सीधु:-इक्षोः पक्कै रसैः सिद्ध : सीधुः पक्करसश्च सः । इति भावप्रकाशे ।
* 'जागलः' ( जगल: ) 'जगलो मदनद्रुमे' इत्यमरः ।
१ झ. 'मद्यवाशस्यं शीत।
For Private and Personal Use Only