SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिःपीनसे चातिसारे च शीतके विषमज्वरे । अरुचौ मूत्रकृच्छे च कार्ये च दधि शस्यते ॥२०६॥ शरद्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् । हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥२०७॥रक्तपित्तकफोत्थेषु विकारेषु हितं च तत् । विज्ञेयमेषु सर्वेषु गव्यमेव गुणोत्तरम् ॥२०८॥वातघ्नं कफकृत्स्निग्धं बृंहणं न च पित्तकृत् । न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् । नामुद्गसूपं नाक्षौद्रं नोष्णं नाऽऽमलकैविना ॥ २०९ ॥ ज्वरोसृपित्तवीसर्पकुष्ठपाण्डामयभ्रमान् । प्राप्नुयात्कामलां चोग्रां विधि हित्वा दधिप्रियः ॥ २१० ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःदध्यम्लं गुरु वातदोषशमनं संग्राहि मूत्रावहं बल्यं शो फकरं च रुच्यशमनं वद्धेश्व शान्तिप्रदम् । कासश्वाससुपीनसेषु विषमे शीतज्वरे स्याद्धितं रक्तोद्रेककरं करोति सततं शुक्रस्य वृद्धिं पराम् ॥ २५५ ॥ लवणमरिचसर्पिःशर्करामुद्धात्रीकुसुमरसविहीनं नैतदश्नन्ति नित्यम् । न च शरदि वसन्ते नोष्णकाले न रात्रौ न दधि कफविकारे पित्तदोषेऽपि नाद्यात् ॥ २५६ ॥ त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं कफहरमनिलघ्नं वह्निसंधुक्षणं च । तुहिनशिशिरकाले सेवितं चातिपथ्यं रचयति तनुदाय कान्तिमत्त्वं च नृणाम् ॥ २५७॥ उष्णाम्लं रुचिपक्तिदं क्लमहरं बल्यं कषायं सरं भुक्तिच्छेदकरं तृषोदरगदप्लीहार्शसां नाशनम् । स्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥ २५८ ॥ (३४) तक्रम् । तक्रं श्वेतपयः सात्म्यं छासि चैव प्रकीर्तितम् । द्विगुणाम्बु श्वेतपयस्त्व|दकमुदश्वितम् ॥ २११ ॥ तक्रं त्रिभागभिन्नं तु केवलं मथितं स्मृतम् । तक्रस्योपरि यत्तोयं तदुदश्वित्प्रकीर्तितम् ॥ २१२ ॥ गुणाः-तकं लघु कपायोष्णं दीपनं कफवातजित् । शोफोदरार्थीग्रहणीदोपत्रयग्रहारुचि ॥ २१३ ॥ गुल्मप्लीहंघृतव्याधिगरपाण्ड्वामयाञ्जयेत् । समुद्धृतघृतं तक्रमोद्धृतघृतं च यत् ॥ २१४ ॥ अनुद्धृतघृतं तक्रमित्येवं विविध स्मृतम् । पूर्व लघु च पथ्यं च गुरु वृष्यतरं परम् ॥ २१५ ॥ अतः परं वृष्यतमं यथाक्रममुदीरितम् । अम्लं चात्यम्लमेवान्यत्कषायं स्वादु चापरम् ॥ २१६ ॥ तनुसारं सारतरं गुरु विद्याद्यथोत्तरम् । तत्र यदुद्धृतस्नेहं साम्लं च मधुरं च यत् ॥ २१७॥ १ ङ. रेवहि । २ ङ. रात्रपित्त । ३ झ. त. 'पाण्डुभ्रमप्रदम् । प्रा। ४ ठ. 'त्रापह। ५ ट. दोषे न दद्या । ६ ङ, छ. षमूत्रन । ७ ङ. हधृतः। त. 'हहृत। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy