________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ पष्ठो वर्गः] राजनिघण्टुसहितः।
२४५ गर्दभीदधि (दुग्धजम् ) ॥६१ ॥ गुणाः-*गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् । *मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥ १९६ ॥ ।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः*। * ॥ २५२॥ . हस्तिनीदधि ( दुग्धजम् ) ॥ ६२ ॥
गुणाः-लघुपाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् । कपायानुरसं नाग्या दधि व!विवर्धनम् ॥ १९७ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःहस्तिनीदधि कपायलघूष्णं पक्तिशूलशमनं रुचिप्रदम् । दीप्तिदं खलु बलासगदन्नं वीर्यवर्धनबलप्रदमुक्तम् ॥ २५३ ।।
स्त्रीदधि ( दुग्धजम् ) ॥ ६३ ॥ गुणाः-स्निग्धं च मधुरं वल्यमुष्णसतर्पणं गुरु । चक्षुष्यमध्यं दोपघ्नं दधि नार्या गुणोत्तरम् ॥ १९८ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:विपाके मधुरं वल्यमम्लं संतर्पणं गुरु । चक्षुष्यं ग्रहदोपघ्नं दधि स्त्रीस्तन्यसंभवम् ॥ २५४ ॥ ___सामान्यदधिगुणाः-कफपित्तदम्लं स्यादत्यम्लं रक्तदूषकम् । विदाहि सृष्टविण्मूत्रं मधुदधि त्रिदोषनुत् ॥ १९९ ॥ दनस्तु यदधस्तोयं तन्मस्तुनि परिशृतम् । शृतात्क्षीराच्च यज्जातं गुणवदधि तत्स्मृतम् ॥ २०० ॥ वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् । दधि सारं च रूक्षं च ग्राहि विष्टम्भि वातलम् ॥२०१॥ दीपनीयं लघुतरं सकषायं रुचिपदम् । सरं स्निग्धं गुरु वृष्यं कफमेदोविवर्धनम् ॥ २०२ ॥ बृंहणं मारुतघ्नं च बलासचयकृत्परम् । सरसं निर्जलं घोलं तक्रं पादजलान्वितम् ॥२०३ ॥ अर्धोदकमुदश्विच मथितं जलवर्जितम् । वातपित्तहरं घोलमुदश्विच्छ्लेष्मलं भवेत् ॥ २०४ ॥ त्रिदोषशमनं तक्रं मथितं श्लेष्मपित्तकृत् । कफवातहरं भेदि मस्तु स्रोतोविशोधनम् ॥२०॥ ___ * अम्लम्-खारें दहीं शत ख्यातम् । + मधुदधि (मन्दजातं )-गोडदहीं इति ख्यातम् । * मस्तु-मट्ठा इति ख्याते । । घोलम्-घोळलेले दहीं इति ख्याते ।
१ ङ. हि श्लिष्ट। २ण. त. मन्दजातं ।
For Private and Personal Use Only