________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टुसहितः ।
२४३
कैश्विदुक्तो विशेषाच्च विशेषो देशभेदतः ।। २४२ ।। उक्तं च- देशेषु देशेषु च तेषु तेषु तृणाम्बुनी यादृशदोषयुक्ते । तत्सेवनादेव गवादिकानां गुणादि दुग्धादिषु तादृशं मतम् ।। २४३ || शीतं स्त्रिग्धं गुरुगौल्यं वृष्यं पित्तापहं परम् । ज्ञेया चैवाभिधा तस्य कीलाटं तु पयश्छदः || २४४ ॥
दधि ( दुग्धम् ) ॥ ५३ ॥
* तक्रजन्म पयोहेतुर्नवनीतोद्भवं दधि ।
Acharya Shri Kailassagarsuri Gyanmandir
गुणाः— अम्लं स्वादुरसं ग्राहि गुरूष्णं दधि वातजित् । मेदः शुक्रबल श्लेष्मरक्तपित्ताग्निशोफकृत् ।। १८८ ।।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः ---
क्षीरजं दधि तद्रूप्यं विरलं मस्तु तज्जलम् ।
गुणाः -- दधि मधुरमीषदम्लं मधुराम्लं वा हितं न चात्युष्णम् । यावद्यावन्मधुरं दोषहरं तावदुक्तमिदम् ॥ २४५ ॥
मथितदधि । ( दुग्धजम् ) ॥ ५४ ॥
मथितं गोरसं घोलं द्रवमम्लं विलोडितम् । श्वेतं दण्डाहतं सान्द्रं दध्यम्लं नामतः स्मृतम् ।। १८९ ॥
गुणाः वातपित्तहरं हादि मथितं कफपित्तनुत् ।
गोदधि ( दुग्धजम् ) ।। ५५ ॥
गुणाः स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् । वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् ॥ १९० ॥
राजनिघण्टौ क्षीरादिः पञ्चदशी वर्गः
दधि गव्यमतिपवित्रं शीतं स्निग्धं च दीपनं बलकृत् । मधुरमरोचकहारि ग्राहि च वातामयनं च ॥ २४६ ॥
अजादधि ( दुग्धजम् ) ॥ ५६ ॥
गुणाः — दध्याजं कफवातघ्नं लघु पाके क्षयापहम् । दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ।। १९१ ।। रसे पाके च मधुरं कषायं कफवातजित् ।
* झ. पुस्तकेऽयमधिकः श्लोको दृश्यते
" नष्टं च पयसश्चान्यन्माङ्गल्यं दधि संभवम् । वन्दनीयं महाश्रेष्ठं दृष्ट्वा शकुनमुत्तमम्” ॥ १. छ. वाक्ष । २ ङ. छ. यं रक्तवा ।
For Private and Personal Use Only