________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
धन्वन्तरीयनिघण्टुः-- [ सुवर्णादि:लिनां कफदोषेषु कासिनामतिसारिणाम् ॥ १८६ ॥ पयःपानं न कुर्वीत विशेषात्कृमिदोपतः । मुहूर्तपञ्चकादूर्ध्व क्षीरं भवति विकृतम् । तदेव द्विगुणे काले विषवद्धन्ति मानवम् ॥ १८७ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गःक्षीरं कासश्वासकोपाय सर्व गुर्वामं स्यात्मायशो दोपदायि । तचेत्काथावर्तितं पथ्यमुक्तं नारीक्षीरं त्वाममेवाऽऽमयनम् ॥ २२५ ॥ उक्तं गव्यादिकं दुग्धं धारोष्णममृतोपमम् । सर्वामयहरं पथ्यं चिरसंस्थं तु दोषदम् ॥ २२६ ॥ अन्यच्च-केऽप्याविकं पथ्यतमं शतोष्णं क्षीरं त्वजानां शृतशीतमाहुः । देहान्तशीतं महिपीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥ २२७ ॥ वृष्यं बृंहणमनिवर्धनकरं पूर्वाह्नपीतं पयो मध्याह्ने बलदायकं कैफहरं कृच्छ्रस्य विच्छेदकम् । वाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्धके रात्रौ क्षीरमनेकदोपशमनं सेव्यं ततः सर्वदा ॥२२८॥ क्षीरं मुहूर्तत्रितयोपितं यदतप्तमेतद्विकृति प्रयाति । उष्णं तु दोषं कुरुते तदूर्ध्व विषोपमं स्यादुषितं दशानाम् ॥ २२९ ॥ जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् । तदेव तरुणे पीतं विषवद्धन्ति मानुपम् ॥ २३०॥ चतुर्थभागं सलिलं निधाय यत्नाद्यदावर्तितमुत्तमं तत् । सर्वामयनं बलपुष्टिकारि वीर्यप्रदं क्षीरमतिप्रशस्तम् ॥ २३१ ॥ गव्यं पूर्वाह्नकाले स्यादपराह्ने तु माहिषम् । क्षीरं सशर्करं पथ्यं यद्वा स्वात्म्ये च सर्वदा ॥२३२॥ पित्तनं शृतशीतलं कफहरं पक्कं तदुष्णं भवेच्छीतं यत्तु न पाचितं तदखिलं विष्टम्भदोपप्रदम् । धारोष्णं त्वमृतं पयः श्रमहरं निद्राकरं कान्तिदं वृष्यं बृंहणमग्निवर्धनमतिस्वादु त्रिदोषापहम् ॥२३३॥ क्षीरं नयुञ्जीत कदाऽप्यतप्तं तप्तं न चैतल्लवणेन सार्धम् । पिष्टान्नसंधानकमाषमुद्गकोशातकीकन्दफलादिकैश्च ।। २३४ ॥ तथाच-मत्स्यमांसगुडमुद्गमूलकैः कुष्ठमावहति सेवितं पयः । शाकजाम्बवरसैस्तु सेवितं मारयत्यबुधमाशु सर्पवत् ।। २३५ ॥ स्निग्धं शीतं गुरुक्षीरं सर्वकालं न सेवयेत् । दीप्ताग्निं कुरुते मन्दं मन्दाग्निं नष्टमेव च ॥ २३६ ॥ नित्यं तीवा. ग्निना सेव्यं मुपकं माहिषं पयः । पुष्णन्ति धातवः सर्वे बलपुष्टिविवर्धनम् ॥ २३७ ॥ क्षीरं गवाजकादेर्मधुरं क्षारं नवप्रसूतानाम् । रूक्षं च पित्तदाहं करोति रक्तामयं कुरुते ॥ २३८ ॥ मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् । लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥ २३९ ॥ गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् । मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥ २४० ॥ तासां मासत्रयादूर्वं गुर्विणीनां च यत्पयः । तदाहि लवणं क्षीरं मधुरं पित्तदोपकृत् ॥ २४१ ॥ गवादीनां वर्णभेदाद्गुणा दुग्धादिके पृथक् ।
१ ज. द. रतिकरं । २ ज. साम्थे । ३ ज. ट. 'त्तशोष।
For Private and Personal Use Only