________________
Shri Mahavir Jain Aradhana Kendra
६ षष्ठो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
--
Acharya Shri Kailassagarsuri Gyanmandir
आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनम् । कासश्वासकफहरं राजयक्ष्मसु
शस्यते ॥ २०६ ॥
आविकघृतम् (घृतविशेषः ) ।। ३५ ।।
गुणाः पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपनम् । * कफेऽनिले योनिदोषे शोफे कम्पे च तद्धितम् ।। १४९ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
――
२३७
* । * ।। २०७ ॥
भैडकं घृतमतीवगौरवाद्वर्ण्यमेव सुकुमारदेहिनाम् । बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥ २०८ ॥
उष्ट्रीघृतम् (घृतविशेषः) ॥ ३६ ॥
गुणाः - औ कटुरसं पाके शोफकृमिविषापहम् । दीपनं कफवातन्नं कुष्ठगुल्मोदरापहम् || १५० || मूर्च्छामेहोन्मादगरज्वरापस्मारनाशनम् ।
राजनिघण्टौ क्षीरादिः पञ्चदशी वर्गः
घृतमौ तु मधुरं विपाके कटुशीतलम् । कुष्ठकृमिहरं वातकफगुल्मोदरापहम्
11 208 11
-
अश्वाष्टतम् (घृतविशेषः ) ॥ ३७ ॥
गुणाः - अश्वासर्पिस्तु कटुकं मधुरं च कषायकम् । ईषद्दीपनदं मूर्छाहारि वातालपदं गुरु ।। १५१ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः
* * ॥ २१० ॥
'एकशफाघृतम् (घृतविशेषः ) ।। ३९ ।।
गुणाः - दीपनं वद्धविण्मूत्रं विद्यादेकशफाघृतम् ।। १५३ ।।
+ राजनिघण्टावेकशफाघृतं न दृश्यते ।
For Private and Personal Use Only
गर्दभीघृतम् (घृतविशेषः) ॥ ३८ ॥
गुणाः घृतं गार्दभिकं बल्यं दीपनं सूत्रदोषनुत् । *पाके लघुष्णवीर्ये च कषायं कफनाशनम् ।। १५२ ॥
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
* । * ।। २११ ॥