SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ षष्ठो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: -- Acharya Shri Kailassagarsuri Gyanmandir आजमाज्यं तु चक्षुष्यं दीपनं बलवर्धनम् । कासश्वासकफहरं राजयक्ष्मसु शस्यते ॥ २०६ ॥ आविकघृतम् (घृतविशेषः ) ।। ३५ ।। गुणाः पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपनम् । * कफेऽनिले योनिदोषे शोफे कम्पे च तद्धितम् ।। १४९ ।। राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: ―― २३७ * । * ।। २०७ ॥ भैडकं घृतमतीवगौरवाद्वर्ण्यमेव सुकुमारदेहिनाम् । बुद्धिपाटवकरं बलावहं सेवितं च कुरुते नृणां वपुः ॥ २०८ ॥ उष्ट्रीघृतम् (घृतविशेषः) ॥ ३६ ॥ गुणाः - औ कटुरसं पाके शोफकृमिविषापहम् । दीपनं कफवातन्नं कुष्ठगुल्मोदरापहम् || १५० || मूर्च्छामेहोन्मादगरज्वरापस्मारनाशनम् । राजनिघण्टौ क्षीरादिः पञ्चदशी वर्गः घृतमौ तु मधुरं विपाके कटुशीतलम् । कुष्ठकृमिहरं वातकफगुल्मोदरापहम् 11 208 11 - अश्वाष्टतम् (घृतविशेषः ) ॥ ३७ ॥ गुणाः - अश्वासर्पिस्तु कटुकं मधुरं च कषायकम् । ईषद्दीपनदं मूर्छाहारि वातालपदं गुरु ।। १५१ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः * * ॥ २१० ॥ 'एकशफाघृतम् (घृतविशेषः ) ।। ३९ ।। गुणाः - दीपनं वद्धविण्मूत्रं विद्यादेकशफाघृतम् ।। १५३ ।। + राजनिघण्टावेकशफाघृतं न दृश्यते । For Private and Personal Use Only गर्दभीघृतम् (घृतविशेषः) ॥ ३८ ॥ गुणाः घृतं गार्दभिकं बल्यं दीपनं सूत्रदोषनुत् । *पाके लघुष्णवीर्ये च कषायं कफनाशनम् ।। १५२ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग: * । * ।। २११ ॥
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy