________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३६
धन्वन्तरीयनिघण्टुः
( ३२ ) घृतम् ।
घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभिघारथ जीवनीयं कीर्तितम् ॥ १४४ ॥
गुणाः सहस्रवीर्य विधिवद्भुतं कर्म सहस्रकृत् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
-
Acharya Shri Kailassagarsuri Gyanmandir
* घृतमाज्यं हविः सर्पिः पवित्रं नवनीतजम् । अमृतं चाभियारच होम्य मायुश्च तैजसम् ।। २०२ ।
[ सुवर्णादिः
गुणाः -- भक्षणं स्नेहनं स्नेहः स्निग्धता मृक्ष एव च । अभ्यङ्गोऽभ्यञ्जनं चैव चोपडं च घृतादिकः ॥ २०३ ॥
गोघृतम् (घृतविशेषः) ॥ ३२ ॥
गुणाः शस्तं धीस्मृतिमेधाशिवलायुः शुक्रचक्षुषाम् । बालवृद्धप्रजाकान्तिसौकुमार्यस्थिरार्थिनाम् || १४५ || क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् । विपाके मधुरं शीतं वातपित्तविषापहम् । चक्षुष्यं बल्यमग्र्यं च गव्यं सर्पिर्गुणोत्तरम् ।। १४६ ।।
राजघण्टौ क्षीरादिः पञ्चदशो वर्ग:
-----
धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृद्वातश्लेप्महरं श्रमोपशमनं पित्तापहं हृद्यदम् । वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुस्थैर्यदं गव्यं हव्यतमं घृतं बहुगुणं भोग्यं भवेद्भाग्यतः ॥ २०४ ॥
महिषीवृतम् (घृतविशेषः ) ।। ३३ ।।
गुणाः -- मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् । वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ।। १४७ ।।
राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:
सर्पिमहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृद्वात श्लेष्मनिबर्हणं बलकरं वर्णप्रदाने क्षमम् | दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं चक्षुप्यं नवराव्यतः परमिदं हृद्यं मनोहारि च ।। २०५ ।।
For Private and Personal Use Only
अजाघृतम् (घृतविशेषः ) ॥ ३४ ॥
गुणाः- आजं घृतं दीपनीयं चक्षुप्यं बलवर्धनम् । कासे श्वासे क्षये चापि पथ्यं पाके च तलघु ॥ १४८ ॥
* इदं श्लोकद्वयं ज. ट. पुस्तकयोर्न दृश्यते ।
१ ङ. छ. 'त्तकफाप ।