SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५ ६ षष्ठो वर्गः ] राजनिघण्टुसहितः। कोशाम्रजलम् (तैलविशेषः ) ॥२७॥ गुणाः—सरं कोशाम्रजं तैलं कृमिकुष्ठविषापहम् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:सरं कोशाम्रजं तैलं कृमिकुष्ठव्रणापहम् । तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥ २००॥ *आत्मगुप्तातैलम् (तैलविशेषः ) ॥२८॥ गुणाः-गुरूष्णं स्निग्धमधुरं कषायं चाऽऽत्मगुप्तजम् । फलं बल्यं च वृष्यं च बृंहणं वातजित्परम् ॥ १३५ ॥ निम्बतैलम् (तैलविशेषः ) ॥ २९ ॥ गुणाः—नात्युष्णं निम्बजं तैलं कृमिपित्तकफापहम् । वातपित्तप्रशमनं मदारश्मीरुजापहम् ॥ १३६ ॥ राजनिघण्टौ क्षीरादिः पञ्चदशो वर्ग:निम्वतैलं तु नात्युप्णं कृमिकुष्ठकफापहम् । आक्षतैलम् (तैलविशेषः ) ॥३०॥ गुणाः-*आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् । राजनिघण्टौ क्षीरादिः पञ्चदशो वर्गः तैलविशेषः ॥ ३१ ॥ गुणाः-दन्तिमूलकरक्षोनकरजारिष्टशिग्रुजम् । सुवर्चलेङ्गुदीपीलुशविनीनीपसंभवम् ॥ १३७ ॥ सरलागरुदेवाशिंशपासारजन्म च । तुम्बरारुकरोत्थं च तीक्ष्णं कशस्रपित्तजित् ॥ १३८ ॥ अर्शःशुक्रकृमिश्लेष्मकुष्ठमेदोनिलापहम् । करञ्जारिष्टके तिक्ते नात्युष्णे तत्र निर्दिशेत् ॥ १३९ ॥ कषायं तिक्तकटुकं सारलं व्रणशोधनम् ।। भृशोष्णे तिक्तकटुनी तुम्बरारुष्करोद्भवे ॥ ॥ १४० ॥ विशेषात्कृमिकुष्ठम्ने तथोर्ध्वाधोविरेचने । अक्षातिमुक्तकाक्षोडनारिकेरमधूकजम् ॥ १४१ ॥ त्रपुस्योारुकूष्माण्ड श्लेष्मातकप्रियालजम् । वातपित्तहरं केश्यं श्लेष्मलं गुरु शीतलम् ॥ १४२ ॥ कफवातहरं रूक्षं कषायं नातिपित्तकृत । सतिक्तं सहकारस्य तैलं सुरभि रोचनम् ॥ १४३ ॥ यवतिकोद्भवं तैलं सुरभि रेचनं तथा । * राजानघण्टावात्मगुप्तातैलं न दृश्यते । १ इ. दालक्ष्मीजराप । छ. दालक्ष्मीज्वराप । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy