________________
Shri Mahavir Jain Aradhana Kendra
६ षष्ठो वर्गः:.]
www.kobatirth.org
राजनिघण्टुसहितः ।
राजनिघण्टौ शाल्यादिः षोडशो वर्गः -
कुलित्थस्ताम्रवीजच श्वेतबीजः सितेतरः । गुणाः - कुलित्थस्तु कषायोष्णो रूक्षो वातकफापहः || १६६ ।। जूर्णा ( धान्यविशेषः ) ॥ ७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
जूर्णाहा योनलाः प्रोक्ता यावनाला युगंधराः ।
गुणाः – कफपित्तहरा दृष्या मृदवो गुरवो हिमाः । रूक्षा विष्टम्भिनश्चैव न पथ्या गुदरोगिणाम् || १०८ ॥
राजनिघण्टौ शाल्यादिः षोडशो वर्ग:
करटः ( धान्यविशेषः ) ॥ ८ ॥
यावनालो यवनालः शिखरी वृत्ततण्डुलः । दीर्घनालो दीर्घशरः क्षेत्रेक्षुपत्रकः ॥ १६७ ॥
धवलो यावनालस्तु पाण्डुरस्तारतण्डुलः । नक्षत्राकृतिविस्तारो वृत्तो मौक्तिकतण्डुलः || १६७ ।। जूर्णाह्वयो देवधान्यं जूर्णलो वीजपुष्पकः । जूनलः पुष्पगन्धश्च सुगन्धः सेगुरुन्दकः ॥। १६८ ।।
गुणाः - धवलो यावनालस्तु गौल्यो बल्यस्त्रिदोषजित् । वृष्यो रुचिप्रदोऽशनः पथ्यो गुल्मत्रणापहः ।। १७० || अथ तुवरयावनालस्तुवरश्च कषाययावनालश्च । स रक्तयावनालो हितलो हितस्तुवरधान्यश्च ॥ १७१ ॥
गुणाः — तुवरो यावनालस्तु कषायोष्णो विशोषकृत् । संग्राही वातशमनो विदाही शोषकारकः ।। १७२ ।। शारदो यावनालस्तु श्लेष्मदः पिच्छलो गुरुः । शिशिरो मधुरो दृष्यो दोषघ्नो बलपुष्टिः || १७३ ॥
२२९
करटा करालाच त्रिपुंटा रूक्षणात्मकाः ।
गुणाः—करालः कफपित्तघ्नो ग्राही शीतोऽपि वातलः ।। ११९ ।। त्रिपु - टोsपि गुणैरेवं तच्छाकं कफपित्तजित् ।
राजनिघण्टौ शाल्यादिः पोडशो वर्ग:--
लङ्का कराला त्रिपुटा काण्डिका रूक्षणात्मिका ।
गुणाः -- लङ्का रुच्या हिमा गौल्या पित्तजिद्वातद्गुरुः || १७४ ॥ निष्पावः ( धान्यविशेषः ) ॥ ९ ॥
निष्पावाः श्वेतशिम्वाश्च पालकाख्या मुखमियाः ।
१८. रः क्षुद्रे । २ ङ. छ. पुटाः खण्डिका मताः । गुरौं ।
For Private and Personal Use Only