SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ षष्ठो वर्गः ] राजनिघण्टु सहितः । २२५ कोद्रवः कोरदूषश्च कुद्दालो मदनाग्रजः । स च देशविशेषेण नानाभेदः प्रकीर्तितः १३७ ।। गुणाः - कोद्रवो मधुरस्तितो वणिनां पथ्यकारकः । कफपित्तहरो रूक्षो मोहद्वातलो गुरुः ॥ १३८ ॥ ( २१ ) नीवारः । नीवारस्तापसश्चैव मुनिभक्तप्रसदितः । अरण्यधान्यनामा च रसिकश्च प्रकीर्तितः ॥ ८७ ॥ गुणाः - नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः । राजनिघण्टौ शाल्यादिः पोडशो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् । गुणाः -- नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ १३९ ॥ (२२) श्यामाकः ( श्यामकः ) श्यामाकस्तृणवीजञ्च मुनिभक्ष्यो गवां प्रियः । तृणवीजोत्तमश्च सः ॥ ८८ ॥ गुणाः—*श्यामाको मधुरः स्त्रिग्धः कषायो लघुशीतलः । वातकुत्कफपित्तन्नः संग्राही विषदोषत् ।। ८९ ।। राजनिघण्टौ शाल्यादिः षोडशी वर्गः: श्यामाकः श्यामकः श्यामस्त्रिवीजः स्यादविप्रियः ॥ ॥ १४० ॥ गुणाः । * ॥ १४१ ॥ सुकुमारो राजधान्यं ( २३ ) प्रियङ्गुः ( कङ्गुः ) प्रियङ्गुः कगुकश्चैव चीनकः पीततण्डुलः । अस्थिसंवन्धनचैव कङ्कनी पटु (?) कथ्यते ।। ९० । २९ गुणाः : -- * प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः । वातकृत्पित्तदानो रूक्षो भग्नास्थिवन्धकृत ।। ९९ ।। राजनिघण्टौ शाल्यादिः पोडशो वर्ग: ----- कङ्गुणी कडुनी प्रोक्ता चीनकः पीततण्डुलः । वातलः सुकुमारच स च नानाविधाभिधः || १४२ ।। १ ङ. छ. सादकः । अ । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy