________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ षष्ठो वर्गः ]
राजनिघण्टु सहितः ।
२२५
कोद्रवः कोरदूषश्च कुद्दालो मदनाग्रजः । स च देशविशेषेण नानाभेदः प्रकीर्तितः १३७ ।।
गुणाः - कोद्रवो मधुरस्तितो वणिनां पथ्यकारकः । कफपित्तहरो रूक्षो मोहद्वातलो गुरुः ॥ १३८ ॥
( २१ ) नीवारः ।
नीवारस्तापसश्चैव मुनिभक्तप्रसदितः । अरण्यधान्यनामा च रसिकश्च प्रकीर्तितः ॥ ८७ ॥
गुणाः - नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः । राजनिघण्टौ शाल्यादिः पोडशो वर्ग:
Acharya Shri Kailassagarsuri Gyanmandir
नीवारोऽरण्यधान्यं स्यान्मुनिधान्यं तृणोद्भवम् ।
गुणाः -- नीवारो मधुरः स्निग्धः पवित्रः पथ्यदो लघुः ॥ १३९ ॥ (२२) श्यामाकः ( श्यामकः )
श्यामाकस्तृणवीजञ्च मुनिभक्ष्यो गवां प्रियः ।
तृणवीजोत्तमश्च सः ॥ ८८ ॥
गुणाः—*श्यामाको मधुरः स्त्रिग्धः कषायो लघुशीतलः । वातकुत्कफपित्तन्नः संग्राही विषदोषत् ।। ८९ ।।
राजनिघण्टौ शाल्यादिः षोडशी वर्गः:
श्यामाकः श्यामकः श्यामस्त्रिवीजः स्यादविप्रियः ॥ ॥ १४० ॥ गुणाः । * ॥ १४१ ॥
सुकुमारो राजधान्यं
( २३ ) प्रियङ्गुः ( कङ्गुः )
प्रियङ्गुः कगुकश्चैव चीनकः पीततण्डुलः । अस्थिसंवन्धनचैव कङ्कनी पटु (?) कथ्यते ।। ९० ।
२९
गुणाः
: -- * प्रियङ्गुर्मधुरो रुच्यः कषायः स्वादुशीतलः । वातकृत्पित्तदानो रूक्षो भग्नास्थिवन्धकृत ।। ९९ ।।
राजनिघण्टौ शाल्यादिः पोडशो वर्ग:
-----
कङ्गुणी कडुनी प्रोक्ता चीनकः पीततण्डुलः । वातलः सुकुमारच स च नानाविधाभिधः || १४२ ।।
१ ङ. छ. सादकः । अ ।
For Private and Personal Use Only