________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
धन्वन्तरीयनिघण्टुः- [सुवर्णादिःगुणाः-*राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । *सौभाग्यं कुरुते नृणां भूषणेषु प्रयोजितः ॥ ६१॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःराजावर्ता नृपावर्तो राजन्यावर्तकस्तथा । आवर्तमणिरावर्तः स्यादित्येष शरावयः ॥ ६४॥ गणाः -- *। * ॥६५॥ ..
(१३) मौक्तिकम् । (मुक्ता) मौक्तिकं शुक्तिजं स्फोटशुक्तिजं शुक्तिसंभवम् । भूषणाहतमं श्रेष्ठं तौतिकं शौक्ति तथा ॥ ६२ ॥
गुणाः-मौक्तिकं मधुरं शीतं सरं दृष्टिभवं गदम् । उन्मूलयति पित्तं च हारालिङ्गेन दाहहृत् ॥ ६३ ॥
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग:मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिक तारका च । अम्भ:सारं शीतलं नीरजं च नक्षत्रं स्यादिन्दुरत्नं वलक्षम् ॥ ६६ ॥ मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियम् । स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितम् ॥ ६७ ॥ ___ गुणाः—मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । राजयक्ष्म मुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ६८ ॥ मौक्तिकलक्षणम्-नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्बणं च । न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मूल्यं मौक्तिकं सौख्यदायि ॥ ६९ ॥ यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्श रक्ततां चापि धत्ते । मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्य धीमता दोषदायि ।। ७० ॥ अष्टविधा मौक्तिकोत्पत्तिः—मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा । छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौतेयकं तूल्बणम् ।। ७१ ॥ मौक्तिकपरीक्षा-लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुपैयदविकृतं तत्तु मौक्तिकं जात्यम् ॥ ७२ ॥
(१४) प्रवालम् । (प्रवालकम् ) प्रवालं विद्रुमं रक्तं भूपणार्ह सुबल्लिजम् । सामुद्रजं महारक्तं वल्लीपाषाणसंभवम् ॥ ६४ ॥ पकविम्बीफलच्छायं वृत्तायनमवक्रकम् । स्निग्धमत्रणकं स्थूलं
१८. परिकोपना।
For Private and Personal Use Only