SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [सुवर्णादिःपिष्टकम् ॥ २० ॥ मृदु कृष्णायसं पद्म तारशुद्धिकरं स्मृतम् । सिरावृत्तं च वङ्गं स्याचीनपिष्टं च पोडश ॥ २१ ॥ __गुणाः-सीसं तु वङ्गतुल्यं स्याद्रसवीर्यविपाकतः । उष्णं च कफवातघ्नमशोघ्नं गुरु लेखनम् ॥ २२ ॥ स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरवम् । रौप्यसंशोधनं क्षिप्रं सीसकं च तदुत्तमम् ॥ २३ ॥ (७) *कांस्यम्। कांस्यं लोहं निजं घोषं प्रकाशं कांस्यकं बलम् । घोषपुष्पं च पठितं शद्धैः पर्यायवाचकैः ॥ २३ ॥ गुणाः—कांस्यं तिक्तोष्णरूक्षं च लघुलेखि प्रकीर्तितम् । अञ्जनादिप्रयुक्तं च दिव्यदृष्टिप्रदायकम् ॥ २४ ॥ अन्यच्च-निःसंशयं हन्ति समस्तरोगान्धोपं नृणां स्यादृढदेहकर्तृ । कामस्य वृद्धिं कुरुते वलासं यकृन्निहन्त्याशु बलं करोति ॥ २५ ॥ राजनिघण्टौ सुवर्णादिस्त्रयोदशोवर्ग:--- कांस्यं सौराष्ट्रिकं घोपं कंसीयं वह्निलोहकम् । दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयम् ॥ २४ ॥ गुणा:-कांस्यं तु तिक्तमुष्णं चक्षुष्यं वातकफविकारघ्नम् । रूक्षं कपायरुच्यं लघु दीपनपाचनं पथ्यम् ॥ २५ ॥ श्वेतं दीप्तं मृदु ज्योतिः शब्दाव्यं स्निग्धनिर्मलम् । घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् ॥ २६ ॥ (८)* *लोहम् । लोहं शस्त्रं घनं पिण्डं तीक्ष्णं पारशवं शिवम् । अयः कृष्णायसं वीरं भ्रमरं कृष्णलोहकम् ॥ २७ ॥ मुण्डं तीक्ष्णं च कान्तं च त्रिप्रकारमयः स्मृतम् । ____ *कांस्यशोधनमारणे-तप्तकांस्यं गव्यमत्रे वापितं परिशुध्यति । म्रियते गन्धतालाभ्यां निरुद्धं पञ्चभिः पुटैः ॥ *लोहशोधनमारणे-लोहशोधनं तु सुवर्णवज्ज्ञेयम् । सूक्ष्मांशानि कृतानि चूर्णमयसः पिष्टा वलिहिंङ्गलादाई सप्त पुटानि तस्य दहने विन्यस्य मषोदरे । पश्चात्रीफलकोजलेन पुटितस्यास्येव शृङ्गाम्बुना भस्मीभावमुपैति वारितरणं त्रिःसप्तधा पावके । भस्मगुणाः-एतत्स्यादपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक्सिद्धरसायनं त्रिकटुकं वल्लाज्यमध्वन्वितम् । हन्यान्निष्फमिदं जरामरणजं व्याधि च सद्योभवां दिष्टं श्रीगिरिशेन कालयवने भूत्यै पुरा तत्पितुः॥ १ झ. ढ. "पिष्टिक। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy