SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ धन्वन्तरीयनिघण्टुः [ आम्रादिः - गुणाः - अतिमुक्तः कषायः स्याच्छिशिरः श्रमनाशनः । पित्तदाहज्वरो - न्मादहिक्काच्छर्दिनिवारणः ।। २६१ ।। ( ५७ ) बकुलः । बकुलः सीधुगन्धश्च मद्यगन्धो विशारदः । मधुगन्धो गूढपुष्पैः शीर्षकेसरकस्तथा ।। १५४ ॥ गुणाः- वकुलोद्भवपुष्पं च सुपकं च सुगन्धि च । मधुरं च कषायं च स्निग्धं संग्राहि बाकुलम् || १५५ ॥ स्थिरीकरं च दन्तानां विशदं तत्फलं गुरु । राजनिघण्टौ करवीरादिर्दशमो वर्ग: वकुलस्तु सीधुगन्धः स्त्रीमुखमधुदोहलच मधुपुष्पः । सुरभिर्भ्रमरानन्दः स्थिरकुसुमः केसरश्च शारदिक: ।। २६२ || करकः सिद्धासंज्ञो विशारदो गूढपुष्पको धन्वी । मदनो मद्यामोदचिरपुष्पश्चेति सप्तदशसंज्ञः ।। २६३ ।। गुणाः - बकुलः शतिलो हृद्यो विषदोषविनाशनः । मधुरश्र कषायश्च मदाढ्यो हर्षदायकः || २६४ ॥ तथा च - बकुलकुसुमं च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरम् । स्निग्धकपायं कथितं मलसंग्राहकं चैव ।। २६५ ।। ( ५८ ) किङ्कितः ( सुरङ्गी ) (विशाखा ) किङ्किरातः किङ्किराटः पीतकः पीतभद्रकः । हेमगौरो विप्रलम्भी षट्पदानन्दवर्धनः ।। १५६ ।। गुणाः सुरङ्गी च भवेदुष्णा तिक्ता कफविनाशनी । अर्शसां निचयं हन्ति शोफसंघातनाशनी ।। १५७ ।। किङ्किरातोद्भवं पुष्पं सुगन्धि हर्षपुष्टिदम् । ( ५९ ) तिलकः । तिलकः पूर्णकः श्रीमान्क्षुरकश्छत्र पुष्पकः । मुखमण्डनको रेची पुण्ड्रश्चित्रो विशेषकः ।। १५६ ।। गुणाः -- तिलकत्वकषायोष्णा पुंस्त्वन्नी दन्तरोगजित् । राजनिघण्टौ करवीरादिर्दशमो वर्ग: तिलको विशेषकः स्यान्मुखमण्डनकश्च पुण्ड्रकः पुण्ड्रः । स्थिरपुष्परिछन्नरुहो rani rana मृतजीवी ।। २६६ || तरुणीकटाक्षकामो वासन्तः सुन्दरोऽभीष्टः । भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा || २६७ ।। १ ख. ंलः शीतगौं ं । २ ख. ग. रूपः सिंहके । ३ क. घ. विषदं फलमुच्यते । ४ झ. ड. मित्रा तु सं । ५ क. ह. पुष्पकः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy