________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८०
धन्वन्तरीयनिघण्टुः
[ आम्रादिः -
गुणाः - मृद्वीका मधुरा स्निग्धा सिता वृष्या तु लोमनी । रक्तानिलश्वासकास भ्रमतृष्णाज्वरापहा ।। ५९ ।।
राजनिघण्टावा म्रादिरेकादशो वर्ग:
अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला । अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ।। ७६ ।। हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका । हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥ ७७ ॥
गुणाः - गोस्तनी मधुरा शीता हृद्या च मदहर्षणी । दाहमूर्छाज्वरश्वास तृपाहृल्लासनाशिनी ॥ ७८ ॥ अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा । लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी ॥ ७९ ॥
गुणाः शिशिरा श्वासहवासनाशिनी जनवल्लभा । द्राक्षाविशेषगुणाः द्राक्षाबालफलं कष्णविषदं पित्तास्रदोषमदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदम् । पक्कं चेन्मधुरं तथाऽम्लसहितं तृष्णास्त्रपित्तापहं पक्कं शुष्कतमं श्रमार्तिशमनं संतर्पणं पुष्टिदम् ॥ ८० ॥ अपरं च - शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकाऽतिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफ तृष्णाज्वरघ्नी । दाहाध्मानभ्रमादीनपनयति परा तर्पणी पक्कशुष्का द्राक्षा सुक्षीणवीर्यानपि मदनकलाकेलिदक्षान्विधत्ते ॥ ८१ ॥
परूपकं परु प्रोक्तं
Acharya Shri Kailassagarsuri Gyanmandir
(१५) आक्षोडः । ( अक्षोड : )
आक्षोडः पार्वतीयश्च फलस्नेहो गुडाश्रयः । कीरेष्टः कर्परालश्च स्वादुमज्जा पृथुच्छदः ॥ ६० ॥
गुणाः- आक्षोडकः स्वादुरसो मधुरः पुष्टिकारकः । पित्तश्लेष्महरो रूक्षः स्निग्धोष्णो गुरुवृंहणः ॥ ६१ ॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:
अक्षोटः पार्वतीयश्च फलस्नेहो गुडाशयः । कीरेष्टः कन्दरालश्च मधुमज्जा बृहच्छदः ।। ८२ ।।
गुणाः - अक्षोटो मधुरो वल्यः स्निग्धोष्णो वातपित्तजित् । रक्तदोषमशमनः शीतलः कफकोपनः ॥ ८२ ॥
(१६) परूषकम् ।
नीलवर्ण परावरम् । परिमण्डलमैध्यास्थि परूषं चापि
नामतः ।। ६१ ।
+ 'खिसमिस' 'विनदाना' 'बेदाणा' इति ख्याता ।
१ छ. ण. नीलपणे । २ ङ. छ झ. ण परापरम् । ३ मल्पास्थि ।
For Private and Personal Use Only