SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८० धन्वन्तरीयनिघण्टुः [ आम्रादिः - गुणाः - मृद्वीका मधुरा स्निग्धा सिता वृष्या तु लोमनी । रक्तानिलश्वासकास भ्रमतृष्णाज्वरापहा ।। ५९ ।। राजनिघण्टावा म्रादिरेकादशो वर्ग: अन्या कपिलद्राक्षा मृद्वीका गोस्तनी च कपिलफला । अमृतरसा दीर्घफला मधुवल्ली मधुफला मधूली च ।। ७६ ।। हरिता च हारहूरा सुफला मृद्वी हिमोत्तरापथिका । हैमवती शतवीर्या काश्मीरी गजराजमहिगणिता ॥ ७७ ॥ गुणाः - गोस्तनी मधुरा शीता हृद्या च मदहर्षणी । दाहमूर्छाज्वरश्वास तृपाहृल्लासनाशिनी ॥ ७८ ॥ अन्या सा काकलीद्राक्षा जम्बुका च फलोत्तमा । लघुद्राक्षा च निर्बीजा सुवृत्ता रुचिकारिणी ॥ ७९ ॥ गुणाः शिशिरा श्वासहवासनाशिनी जनवल्लभा । द्राक्षाविशेषगुणाः द्राक्षाबालफलं कष्णविषदं पित्तास्रदोषमदं मध्यं चाम्लरसं रसान्तरगते रुच्यातिवह्निप्रदम् । पक्कं चेन्मधुरं तथाऽम्लसहितं तृष्णास्त्रपित्तापहं पक्कं शुष्कतमं श्रमार्तिशमनं संतर्पणं पुष्टिदम् ॥ ८० ॥ अपरं च - शीता पित्तास्रदोषं दमयति मधुरा स्निग्धपाकाऽतिरुच्या चक्षुष्या श्वासकासश्रमवमिशमनी शोफ तृष्णाज्वरघ्नी । दाहाध्मानभ्रमादीनपनयति परा तर्पणी पक्कशुष्का द्राक्षा सुक्षीणवीर्यानपि मदनकलाकेलिदक्षान्विधत्ते ॥ ८१ ॥ परूपकं परु प्रोक्तं Acharya Shri Kailassagarsuri Gyanmandir (१५) आक्षोडः । ( अक्षोड : ) आक्षोडः पार्वतीयश्च फलस्नेहो गुडाश्रयः । कीरेष्टः कर्परालश्च स्वादुमज्जा पृथुच्छदः ॥ ६० ॥ गुणाः- आक्षोडकः स्वादुरसो मधुरः पुष्टिकारकः । पित्तश्लेष्महरो रूक्षः स्निग्धोष्णो गुरुवृंहणः ॥ ६१ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: अक्षोटः पार्वतीयश्च फलस्नेहो गुडाशयः । कीरेष्टः कन्दरालश्च मधुमज्जा बृहच्छदः ।। ८२ ।। गुणाः - अक्षोटो मधुरो वल्यः स्निग्धोष्णो वातपित्तजित् । रक्तदोषमशमनः शीतलः कफकोपनः ॥ ८२ ॥ (१६) परूषकम् । नीलवर्ण परावरम् । परिमण्डलमैध्यास्थि परूषं चापि नामतः ।। ६१ । + 'खिसमिस' 'विनदाना' 'बेदाणा' इति ख्याता । १ छ. ण. नीलपणे । २ ङ. छ झ. ण परापरम् । ३ मल्पास्थि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy