________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
१७९ दीप्या ( पिण्डखजूरिका ) ( खजूरीविशेषः ) ॥९॥ * दीप्या च पिण्डखजूरी स्थलपिण्डा मधुस्रवा । *फलपुष्पा स्वादुपिण्डा हयभक्षा रसाभिधा ॥ ५५॥
राजनिघण्टावाम्रादिरेकादशो वर्ग:* * ॥ ६७ ॥ तथाऽन्या राजखजूरी राजपिण्डा नृपप्रिया । मुनिखजूरिका वन्या राजेष्टा रिपुसंमिता ॥ ६८॥
गुणाः-पिण्डखजूरिकायुग्मं गौल्यं स्वादे हिमं गुरु । पित्तदाहार्तिश्वासघ्नं श्रमहद्वीर्यवृद्धिदम् ॥ ६९ ॥ अन्यच्च-दाहन्नी मधुराऽस्रपित्तशमनी तृष्णातिदोषापहा शीता श्वासकफश्रमोदयहरा संतर्पणी पुष्टिदा । वह्नर्मान्धकरी गुरुर्विषहरा हृद्या च दत्ते वलं स्निग्धा वीर्यविवर्धनी च कथिता पिण्डाख्यखजूरिका ॥ ७० ॥ मधुखर्जूरी त्वन्या मधुकर्कटिका च कोककर्कटिका । कण्टकिनी मधुफलिका माध्वी मधुरा च मधुरखर्जूरी ॥ ७१ ॥
गुणाः—मधुखर्जूरी मधुरा वृष्या संतापपित्तशान्तिकरी । शिशिरा च जन्तुकरी बहुवीर्यविवर्धनं तनुते ॥ ७२ ॥ भूखजूरी भुक्ता वसुधाखजूरिका च भूमिखजूरी ॥ गुणाः-भूखजूरी मधुरा शिशिरा च विदाहपित्तहरा ॥ ७३ ॥
(१४) द्राक्षा। *द्राक्षा चारुफला कृष्णा प्रियाला तापसप्रिया । काश्मीरिका विनिर्दिष्टा रसाला करमर्दिका ॥ ५६ ॥
गुणाः—द्राक्षा हृद्यरसा स्वर्या मधुरा स्निग्धशीतला । रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा ॥ ५७॥
राजनिघण्टावाम्रादिरेकादशो वर्गः* । गुच्छफला रसाला च ज्ञेयाऽमृतफला च सा ॥ ७४ ॥ गुणाः-द्राक्षातिमधुराऽम्ला च शीता पित्तार्तिदाहजित् । मूत्रदोपहरा रुच्या वृष्या संतर्पणी परा ॥ ७५ ॥
उत्तरापथिका( द्राक्षाविशेषः ) ॥ १० ॥ उत्तरापथिका प्रोक्ता कपिला सा फलोत्तमा । स्वादुपाका मधुरसा मृद्वीका गोस्तनी स्मृता ॥ ५८ ॥
१ क. ङ. व. हश्रमाप' । २ क. हारहरा।
For Private and Personal Use Only