SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५ पञ्चमो वर्गः ] राजनिघण्टुसहितः । १७७ गुणाः- तिन्दुकश्च कपायोऽम्लो गुरुर्वातविकारकृत् । पक्कस्तु मधुरः किंचि - त्कफकृत्पित्तवान्तिहृत् ॥ ५३ ॥ (१०) विकङ्कतः । ( विकङ्कतम्, विशाखा ) विकङ्कतो मृदुफलो ग्रन्थिलः स्वादुकण्टकः । गोपघोटः काकपादो व्याघ्रपादोऽथ किङ्किणी ॥ ४३ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः -- गोपघोटा रसे तिक्ता शीतला शोफनाशनी । हन्ति श्लेष्माणमत्युमुद्रक्तं हन्ति योगतः ॥ ४४ ॥ राजनिघण्टौ प्रभद्रादिर्नवमो वर्गः ―― विकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । कण्टपादो बहुफलो गोपघोटा स्रुमः || ५४ ।। मृदुफलो दन्तकाष्टो यज्ञियो ब्रह्मपादपः । पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ ५५ ॥ गुणाः - विकङ्कतोऽम्लो मधुरः पाकेऽतिमधुरो लघुः । दीपनः कामलासनः पाचनः पित्तनाशनः ॥ ५६ ॥ (११) मधुकः । ( मधुकम्, रेवती ) मधुको मधुक्षस्तु मधुष्ठीलो मधुस्रवः । गुडपुप्पो लोधपुष्पो वानप्रस्थोऽथ माधवः ।। ४५ ॥ गुणाः:-* * ॥ ५८ ॥ गुणाः --*मधुकं मधुरं शीतं पित्तदाश्रमापहम् । वातलं न तु दोषघ्नं वीर्यपुष्टिविवर्धनम् ॥ ४६ ॥ बृंहणीयमहृद्यं च मधूककुसुमं गुरु । वातपित्तोपशमनं फलं तस्योपदिश्यते ॥ ४७ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: मधुको मधुक्षः स्यान्मधुष्टीलो मधुस्रवः । गुडपुष्पो लोधपुष्पो वानप्रस्थथ माधवः ।। ५७ ।। जलदः । ( मधुकविशेषः ) ॥ ८ ॥ मधुकोऽन्यो द्वितीयस्तु जलदो दीर्घपत्रकः । ह्रस्वपुष्प: फलस्वादु : गौडिकोऽथ मधूलिका ॥ ४८ ॥ अन्यो जलमधूकस्तु मधुपुष्पो जलाख्यकः । रसपुष्पो दीर्घपत्र गोरको मधुपुष्पिकः ॥ ४९ ॥ गुणाः - ज्ञेयो जलमधूकस्तु मधुरो वणनाशनः । वृष्यो वान्तिहरः शीतो बलकारी रसायनः ॥ ५० ॥ १ ङ. छ. गोपकण्टः । २ क ङ. वृक्षः स्यान्मधु । ३ गो गौरिकाल्यो मधुलिका । 1 २३ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy