SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७६ www.kobatirth.org धन्वन्तरीयनिघण्टुः राजनिघण्टावाम्रादिरेकादशो वर्ग: * । तच्च विद्याच्चतुर्जेति पत्रपुष्पादिभेदतः ।। ४६ ।। गुणा:- अरुकाणि च सर्वाणि मधुराणि हिमानि च । अर्शप्रमेहगुल्मास्रदोपविध्वंसनानि च ॥ ४७ ॥ (८) भवम् । *भैवं भव्यं भविष्यं च भावनं वक्त्रशोधनम् । तथा पिच्छलवीजं च तच्च रोमफलं मतम् ।। ३९ ।। गुणाः —- * भव्यमम्लं च वातघ्नं पिच्छलं वक्त्रशोधनम् । राजनिघण्टावा म्रादिरेकादशो वर्ग: * । तथा पिच्छलवीजं च तच्च रोमफलं मतम् ॥ ४८ ॥ गुणाः - भव्यमम्लं कटूष्णं च बालं वातकफापहम् । पकं तु मधुराम्लं च रुचिकृत्समशूलहृत् ॥ ४७ ॥ ( ९ ) तिन्दुकः । * ग. पुस्तकेऽयं गुणपाठाविशेषेः *तिन्दुको नीलसार कालस्कन्धोऽतिमुक्तकः । स्फूर्जकः स्फूर्जनस्तुष्टः स्यन्दनो रामणो वः ॥ ४० ॥ द्वितीयतिन्दुकः + काकतिन्दुर्मर्कटतिन्दुकः । काकेन्दुक विख्यातः केपीलुः काकतिन्दुकः ॥ ४१ ॥ गुणाः - आमं कपायं संग्राहि तिन्दुकं वातकोपनम् । विपाके गुरु संपर्क मधुरं कफपित्तजित् ॥ ४२ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: * । स्फूर्जको रामणश्चैव स्फूर्जनः स्यन्दनाह्वयः ॥ ५० ॥ गुणाः - तिन्दुकस्तु कषायः स्यात्संग्राही वातकृत्परः । पकस्तु मधुरः स्निग्धो दुर्जरः श्लेष्मलो गुरुः ॥ ५१ ॥ तिन्दुकोऽन्यः काकपीलुः काकाण्डः काकतिन्दुकः । काकस्फूर्जश्च काकाण्डः कलाः काकवीजकः ॥ ५२ ॥ ( 'हृद्यं स्वादु कषायाम्लं भव्यमास्यविशोधनम् ' । Acharya Shri Kailassagarsuri Gyanmandir 'पित्तश्लेष्महरं ग्राहि गुरु विष्टम्भ शीलितम् ' इति । [ आम्रादिः - x' कांटेंटेंबुरु' इति ख्याते । + क. ख. ङ. पुस्तकेष्वयं पाठः तिन्दुकद्वयमामं च कषायं ग्राहि वातकृत् । सुपकं गुरु पाके तु मधुरं कफवातजित्' इति । For Private and Personal Use Only १ ज झ तत्र । २ ज. झ. 'जातीः प' । ३ ग. भव्यं भाव्यं भवि । ४ क. ङ. कुपिलुः । ग. पीलूकः । घ. कुपिलः ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy