________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५ पञ्चमो वर्गः] राजनिघण्टुसहितः।
गुणाः-सूरणः कटुको रुच्यो दीपनः पाचनस्तथा । कृमिदोषहरो वातशूलगुल्मास्त्रदोषनुत् ॥ ७॥ श्वासं कासं च च्छर्दैि च निवारयति सेवितः ।
राजनिघण्टौ मूलकादिः सप्तमो वर्ग:कण्डूलः सूरणः कन्दी सुकन्दी स्थूलकन्दकः। दुर्नामारिः सुवृत्तश्च वातारिः कन्दसूरणः ॥५॥ अर्शोघ्नस्तीवकन्दश्च कन्दाहः कन्दवर्धनः । बहुकन्दो रुच्यकन्दः सूरकन्दस्तु षोडश ॥६॥ ___ गुणा—सूरणः कटुकरुच्यदीपनः पाचनः कृमिकफानिलापहः। श्वासकासवमनार्शसां हरः शूलगुल्मशमनोऽस्रदोषनुत् ॥ ७॥*सितसूरणस्तु वन्यो वनकन्दोऽरण्यसूरणो वनजः। स श्वेतसूरणाख्यो वनकन्दः कण्डुलश्च सप्ताख्यः॥८॥
गुणाः-श्वेतसूरणको रुच्यः कटूष्णः कृमिनाशनः । गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥ ९॥
करवीरादिको वर्गश्चतुर्थः समुदाहृतः ।
नानाव्याधिप्रशमनो नानाद्रव्यसमाश्रयः ॥ ४ ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ
करवीरादिश्चतुर्थो वर्गः ॥४॥
अथाऽऽम्रादिः पञ्चमो वर्गः
(१) 'आम्रः। (पूर्वाभाद्रपदा) आम्रचूतो रसालश्च कीरेष्टो मदिरासैखः । कामाङ्गः सहकारश्च परपुष्टो मंदोद्भवः ॥ १॥ अन्यच्च-आम्रो रसालो माकन्दः कामाङ्गः पिकवान्धवः । वनपुष्पोत्सवचूतः परपुष्टो मदोद्भवः ॥ २ ॥ मधुश्चूतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः ॥३॥
गुणाः—बालं कपायं कदम्लं रूक्षं वातास्रपित्तकृत् । संपूर्णमाम्रमम्लं च रक्तपित्तकफप्रदम् ।। ४ ॥ हृद्यं वर्णकरं रुच्यं रक्तमांसवलप्रदम् । कपायानु
*'सितसूरणः' पांढरासुरण इति ख्याते । + क्वचित्पुस्तके ग्रन्थान्तरम्'अपुष्पफलवानाम्रः पुष्पितश्चत उच्यते ।
पुष्पैः फलैश्च संयुक्तः सहकारः स उच्यते' इति । १८. पकृत् । २ झ. कन्दोऽलल । ३ क. स. ङ. 'सखा । का। ४ क. ख. घ. ङ. महोत्सवः । ग. मदोत्सवः ।
२२
For Private and Personal Use Only