________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः ]
राजनिघण्टुसहितः ।
१५९
रसे संतर्पणः परः ।। १८४ ॥ अन्यः करङ्कशालिः स्यादिक्षुवाटी वाटिका । यावनी चेक्षुयोनिश्व रसाली रसदालिका ।। १८५ ॥
गुणाः करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः । पित्तदाहहरो दृष्यस्तेजोबलविवर्धनः || १८६ ।। कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः । श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ।। १८७ ॥
गुणाः कृष्णेक्षुरुक्तो मधुरश्च पाके स्वादुः सुहृयः कटुको रसाढ्यः । त्रिदोषहारी शमवtर्यदच सुबल्यदायी बहुवीर्यदायी ॥ १८८ ॥ रक्तेक्षुः सूक्ष्मपत्रश्च शोणो लोहित उत्कटः । मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ।। १८९ ।
गुणाः – लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः । पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥ १९० ॥ इक्षुमूलं त्विक्षुनेत्रं तच मोरटकं तथा । वंशनेत्रं वंशमूलं मोरटं वंशपूरकम् ॥। १९२ ॥
गुणाः - मूलादूर्ध्वं तु मधुरा मध्येऽतिमधुरास्तथा । इक्षवस्तेऽग्रभागेषु क्रमालवणनीरसाः ।। १९२ ॥
इक्षुत्रयगुणाः - अभुक्ते पित्तहाते भुक्ते वातप्रकोपनाः । भुक्तमध्ये गुरुतराइतीक्षूणां गुणास्त्रयः || १९३ ।। वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेष्मrse: fast हृद्यश्व रुच्यो रचयति च मुदं मूत्रशुद्धिं विधत्ते । कान्ति देहस्य दत्ते वलमति कुरुते बृंहणं तृप्तिदायी दन्तैर्निष्पीड्य काण्डं मृदुयतिरसितो मोहनश्वक्षुदण्डः ॥ १९४ अन्यच्च - पीयूषोपमितं त्रिदोषशमनं स्यादन्तनिष्पीडितं तद्वचेद्गृहयत्रजं तदपरं श्लेष्मानिलघ्नं कियत् । एतद्वातहरं तु वातजननं जाड्यप्रतिश्यायदं प्रोक्तं पर्युषितं कफानिलकरं पानीयमिक्षूद्भवम् ।। १९५ ॥ मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदम् । वृष्यं वातकफनं च यावनाले जं जलम् ॥ १९६ ॥ पक्के रसः स्निग्धः स्यात्कफवातनाशनोऽतिगुरुः । अतिपाकेन विदाहं तनुते पित्तास्रदोपशोषांश्च ।। १९७ ।
गुडः ॥२१॥
* गुडः स्यादिक्षुसारच मधुरो रसपाकजः ।
गुणाः – गुडः समधुरः क्षारो गुरूष्णः कफवातनुत् । अहितः पित्तरक्तं च जीर्णश्चैव रसायनः ।। १२८ || गुडो ऽभिष्यन्दिमधुरो बृंहणः कफकारकः । गुरुः शुक्रकरचैव पित्तलच विशेषतः ॥ १२९ ॥
१ झ . द. समवीर्यथ ।
For Private and Personal Use Only