________________
Shri Mahavir Jain Aradhana Kendra
४ चतुर्थो वर्गः ]
www.kobatirth.org
राजनिघण्टुसहितः ।
( २६ ) अश्वक्षुरकः । (अश्वक्षुरा । अश्वक्षुरिका । )
erage: aayout वेता च गिरिकर्णिका । कभी वेतनामा च श्वेतस्प न्दाऽपराजिता ॥ ८४ ॥ नीलपुष्पा महाश्वेता गिरिकर्णी गर्वोदनी । वल्ली चात्युग्रगन्धा च नीलस्पन्दा प्रकीर्तिता ॥ ८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१५१
गुणाः - गिरिकणद्वयं तिक्तं पित्तोपद्रवनाशनम् । चक्षुष्यं विषदोषघ्नं त्रिदोषशमनं च तत् ।। ८६ ।। गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । विषनेत्रविकारांश्च हन्ति कुष्ठरुजापहा ॥ ८७ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः -
अश्वक्षुराऽद्रिकर्णी च कटभी दधिपुष्पिका । गर्दभी सितपुष्पी च श्वेतपन्दाsपराजिता ।। १२३ ॥
गुणाः- गिरिकर्णी हिमा तिक्ता पित्तोपद्रवनाशिनी । चक्षुष्या विषदोषघ्नी त्रिदोषशमनी च सा ।। १२४ ।। नीलपुष्पी महानीला स्यान्नीला गिरिकर्णिका । गवादनी व्यक्तगन्धा नीलस्पन्दा पडाह्वया ।। १२५ ॥
गुणाः- नीलाद्रिकर्णी शिशिरा सतिक्ता रक्तातिसारज्वरदाहहन्त्री । विच्छदिकोन्मादमदभ्रमार्तिश्वासातिकासामयहारिणी च ॥ १२६ ॥
(२७) जन्तुकारी ( जन्तुकारा )
जन्तुकारी जन्तुकृष्णा जतुका रञ्जनी स्मृता । जननी चैव संहर्षा जन्तुका चक्रवर्तिनी ॥ ८८ ॥
गुणाः - जन्तुका शिशिरा तिक्ता रक्तदोषनिवर्हणी । पित्तोपशमनी हन्ति विपयोगं प्रयोगतः ॥ ८९ ॥
राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग:
जन्तुका जन्तुकारी च जननी चक्रवर्तिनी । तिर्यक्फला निशान्धा च बहुपत्रा सुपत्रिका ।। १२७ ।। राजकृष्णा जनेष्टा च कपिकच्छूफलोपमा । रञ्जनी सूक्ष्मवल्ली च भ्रमरी कृष्णवल्लिका || १२८ ।। विज्जुल्लिका वृक्षरुहा ग्रन्थिपर्णी सुवल्लिका । तरुवल्ली दीर्घफला एकविंशतिसंज्ञका ।। १२९ ॥
गुणाः - जन्तुका शिशिरा तिक्ता रक्तपित्तकफापहा । दाहतृष्णावमिघ्नी च रुचिद्दीपनी परा ।। १३० ।।
For Private and Personal Use Only
१ क. ख. ग. श्वखुरः । २ क. डः 'दभिः वे' । ३ क. ख. प. उ. पुष्पी म ४ क. ख. गड. वादिनी । ५ क. ङ. रक्तपित्तकफापहा । ख. ग. रक्तपित्तविषापहा । ६ ट राजवृक्षा |