SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ चतुर्थो वर्गः ] राजनिघण्टुसहितः। १४७ (१९) जलपिप्पली । (जलभूः ) जलपिप्पल्यभिहिता शारदी तोयपिप्पली । मत्स्यादनी मत्स्यगन्धा लागली शकुलादनी ॥ ६४॥ __ गुणाः-जलपिप्पलिका तिक्ता कषाया कफपित्तनित् । श्वासासविषदाहार्तिभ्रममूर्छातृपापहा ॥६५॥ ( राजनिघण्टौ जलपिप्पल्याः पर्यायशब्दा गुणाश्च न दृश्यन्ते ) (२०) रसोनः । रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः ॥६६॥ गुणाः-रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः । वृष्यश्च मेधास्वरवर्णचक्षुर्भग्नास्थिसंधानकरः सुतीक्ष्णः॥ ६७ ॥ तथाच-हद्रोगजीर्णज्वरकुक्षिशूलविवन्धगुल्मारुचिकृच्छ्रशोफान् । दुर्नामकुष्ठानिलसादजन्तुकफामयान्हन्ति महारसोनः ॥ ६८॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गःरसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधम् । भूतनश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥ ९४ ॥ गुणाः-रसोनोऽम्लरसोनः स्याद्गुरूष्णः कफवातनुत् । अरुचिकृमिहद्रोगशोफघ्नश्च रसायनः ॥ ९५ ॥ रसोनोऽन्यो महाकन्दो गृञ्जनो दीर्घपत्रकः। पृथुपत्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ ९६ ॥ गुणाः-गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् । पत्रसंचयमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥ ९७ ॥ (२१ ) गृञ्जरम् । ( गर्जरम् ) गर्जरं पिङ्गलं मूलं पीतकं मूळकं तथा । स्वादुमूलं सुपीतं च नागरं पीतमूलकम् ॥ ६९ ॥ गुणाः--गर्जरं मधुरं रुच्यं किंचित्कटु कफापहम् । आध्मानकृमिशूलघ्नं दाहपित्तज्वरापहम् ॥ ७० ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग:गर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् । स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकम् ॥ ९८ ॥ १ ङ, छ. फवातजि । २ ज. शीतपूर्वकः । झ. ढ. शितपूर्वकः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy