SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४६ धन्वन्तरीयनिघण्टुः [ करवीरादिः - गुणाः - पित्तकृत्पार्श्वशूलघ्नः सुमुखः समुदाहृतः । कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ।। ५९ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: वनवर्वरिकाऽन्या तु सुगन्धिः सुप्रसन्नकः । दोषोत्क्लेशी विषघ्नश्च सुमुखः सूक्ष्मपत्रकः ।। ८८ ।। निद्रालुः शोफहारी च सुवक्त्रश्च दशाह्वयः । गुणाः – वनवर्वरिका चोष्णा सुगन्धो कटुका च सा । पिशाचवान्तिभूतनी घ्राणसंतर्पणी परा ॥ ८९ ॥ (१७) आसुरी । आसुरी राजिका राजी कृष्णका रक्तसर्षपः । तीक्ष्णगन्धा चातितीक्ष्णा क्षुवकः क्षवकः क्षवः ॥ ६० ॥ गुणाः- राजिका कटुतिक्तोष्णा कुष्ठघ्नी कफगुल्मजित् । निद्राकरी शोफहरी ग्रहकारी च सा स्मृता ॥ ६१ ॥ राजनिघण्टौ शाल्यादिः पोडशो वर्ग: आसुरी राजिका राजी रक्तिका रक्तसर्षपः । तीक्ष्णगन्धा मधुरिका क्षवकः क्षुवकः क्षवः ॥ ९० ॥ गुणाः- आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् । दाहपित्तप्रदा हन्ति कफगुल्मकमित्रणान् ॥ ९० ॥ ॥ ९३ ॥ ( १८ ) काण्डीरः । ( काण्डरी ) * काण्डीरः काण्डकटुको नासासंवेदनः पटुः । उग्रकाण्डस्तोयवल्ली कारवल्ली सुकाण्डकः ॥ ६२ ॥ गुणाः काण्डीरः कटुतिक्तोष्णः सरो दुष्टव्रणार्तिजित् । लूतागुल्मोदरश्रीहशूलमन्दाग्निनाशनः ॥ ६३ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्ग: गुणाः * * ॥ ९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir *. ङ. पुस्तकयोविशेषपाठः - 'निद्राकरः शोफहरो रुचिकारी स च स्मृतः । सुमुखारुचिकृच्छ्रनो वातश्लेष्मविषापहः ॥ १. ग, स्तोम | For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy