SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३२ धन्वन्तरीयनिघण्टुः [ चन्दनादिः - - सा मालवे तु स्थिता || १३ || अन्धे * पटुलिका नाम कषायोष्णा कटुस्तथा । मलापकर्षा कण्ठस्य पित्तकृद्वातनाशनी || १४ || व्हेसणीया कटुस्तीक्ष्णा हुद्या दीर्घदला च सा । कफवातहरा रुच्या कटुर्दीपनपाचनी ॥ १५ ॥ अन्यच्च – सद्यस्त्रोटिन - भक्षितं मुखरुजाजाड्यावहं दोषकृद्दाहारोचकरक्तदायि मलकृद्विष्टम्भि वान्तिप्रदम् । यद्भूयो जलपानपोषितरसं तच्चेच्चिरात्रोटितं ताम्बुलीदलमुत्तमं च रुचिकुंद्र त्रिपातिनुत् ।। १६ ।। - * * ॥ १७ ॥ शिरापर्ण तु शैथिल्यं कुर्यात्तस्यासहृद्रसः । शीर्ण त्वग्दोषदं तस्य भक्षिते च शितं सदा || १८ || अनिवाय मुखे पर्ण पूगं खादति यो नरः । मतिभ्रंशो दरिद्री स्यादन्ते स्मरति नो हरिम् ।। १९ ।। (२) चूर्णम् । + कपर्दिकायाः शुद्धि:स्विन्ना यामार्धाच्छुद्धिमान्नुयुः । Acharya Shri Kailassagarsuri Gyanmandir गुणाः चूर्ण चार्जुनवृक्षजं कफहरं गुल्मन्नमर्काद्दयं शोफघ्नं कुटजं करञ्जजनितं वातापहं रुच्यदम् । पितघ्नं जलजं बलाग्निरुचिदं शैलाद्दयं पित्तदं स्फाटिक्यं दृढदन्तपङ्क्तिजननं शुक्त्यादिजं रूक्षदम् || २० || ताम्बूललक्षणम् - पर्णाधिक्ये दीपनी रङ्गदात्री चूर्णाधिक्ये रूक्षदा कृच्छ्रदात्री | साराधिक्ये खादिरे शोपदात्री चूर्णाधिक्ये पित्तकृत्पूतिगन्धा ॥ २१ ॥ ( ३ ) जिङ्गिणी । जिङ्गिणी झिञ्झिणी ज्ञेया मोदकी गुडमञ्जरी । पार्वतेया सुनिर्घोषा तथा मदनमञ्जरी ।। २२ ॥ गुणाः - वातघ्नी मधुरोष्णा च व्रणन्नी योनिशोधनी । जिङ्गिणी कटुका पाके तथाsतीसारनाशनी ॥ २३ ॥ ( राजनिघण्टौ जिङ्गिण्याः पर्यायशब्दा गुणाश्च न दृश्यन्ते ) ( ४ ) * कपर्दिका । * कपर्दिका वराटश्च कपर्दश्च वराटिका । चराचरश्वरो वर्षो वालक्रीडनकश्च सः ।। २४ ॥ * पटुलिका - पोटकुली पर्णमिति ख्यातम् । + व्हेसणीया = घोरसमुद्रदेशपर्णीमिति ख्यातम् । * चूर्णस्याप्यत्र संग्रहणं पूगीफलसंबद्धत्वात् । + जलजम् - मौक्तिकम् । $ काथ इति ख्याते । * कपर्दिकायाः ( ६१ ) एकषष्टिमितस्य शङ्खस्य च परस्परसंबद्धत्वेनात्र संग्रहः । --- - जम्बीरनीरेण कङ्कुष्ठवज्ज्ञेया । अन्यच्च वराटाः काञ्जिके १ ज. ट. कृद्वल्यं त्रि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy