________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ तृतीयो वर्गः] राजनिघण्टुसहितः।
गुणाः-माक्षिकं कटु तिक्तोष्णं रसायनमनुत्तमम् । बस्तिरोगहरं हन्या. दर्श शोफोदरक्षयान् ॥ १४९ ॥ त्रिदोषशमनं वृष्यं चक्षुष्यं च विषापहम् । मन्दानलत्वं बलहानिमुनां विष्टम्भतां नेत्ररुजं च कुष्ठम् । करोति मालां व्रणपूर्विकां च माक्षीकधातुर्गुरुरप्यपकः ॥ १५० ॥
राजनिघण्टौ सुवर्णादित्रयोदशो वर्गःमाक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकम् । तापिजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम् ॥ २९ ॥ आवर्त मधुधातुः स्यात्क्षौद्रधातुस्तथाऽपरः । प्रोक्तं माक्षिकधातुश्च बाणभूर्तेममाक्षिकम् ॥ २१० ॥ ___ गुणाः—माक्षिकं मधुरं तिक्तमल्पं कटु कफापहम् । भ्रमहल्लासमूर्छार्तिश्चासकासविषापहम् ॥ २११ ॥ अन्यच्च-माक्षिकं द्विविधं प्रोक्तं हेमाई तारमाक्षिकम् । भिन्नवर्णविशेषत्वाद्रसवीर्यादिकं पृथक् ॥ २१२ ॥ तारवादादिके तारमाक्षिकं च प्रशस्यते । देहे हेमादिकं शस्तं रोगहृद्धलपुष्टिदम् ॥ २१३ ॥
(५८) 'अञ्जनम् । अञ्जनं मेचकं कृष्णं सौवीरं च सुवीरजम् । कपोतं यामुनयं च स्रोतोज सारितं तथा ॥ १५१ ॥
गुणाः-सौवीरमञ्जनं प्रोक्तमत्यन्तं शिशिरं बुधैः। विपहिध्माविकारघ्नमक्षिरोगविषापहम् ।। १५२ ।। शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकपायकम् । चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ १५३ ।।
राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्गःअञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा । स्रोतोजं दृक्पदं नीलं सौवीरं च सुवीरजम् ॥ २१४ ॥ तथा नीलाञ्जनं चैव चक्षुष्यं वारिसंभवम् । कपोतकं च कापोतं संप्रोक्तं शत्रुभूमितम् ॥ २१५ ॥ माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः । तत्राऽऽद्य माक्षिकं कान्यकुब्जोत्थं स्वर्णमाक्षिकम् ॥ तपतीतीरसंभतं पञ्चवर्ण सुवर्णवत् ।
शोधनम्- एरण्डतैलसंयुक्तं सिद्धं शुध्यति माक्षिकम् । सिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् ॥ तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ।
मारणम्-मातुलुङ्गाम्लगन्धाभ्यां पिष्टं मोदरे स्थितम् । पञ्चकोलपुटे ध्मातं म्रियते माक्षिकं खलु ॥ विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्ध मृदुवहिना च । स्वतः सुशीतं परिचर्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ॥ संसेवितं क्षौद्रयुत निहन्ति जरां सरोगामपमृत्युमेव । दुःसाध्यरोगानपि सप्तवासरैनैतेन तुल्योऽस्ति सुधारसोऽपि ॥ ___ अञ्जनस्य शुद्धिः-अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः । मनोहासत्त्ववत्सत्त्वमञ्जनानां समाहरेत् ॥
For Private and Personal Use Only