SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११६ धन्वन्तरीयनिघण्टुः [ चन्दनादिः - सिन्दूरं नागरेणुः स्याद्रक्तं सीमन्तकं तथा । नागजं नागगर्भं च शोणं वीररजः स्मृतम् ।। १६० ।। गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतम् । सौभाग्यमरुणं चैव मङ्गल्यं मनुसंमितम् ॥ १६१ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः – सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् । कुष्ठात्रविषकण्डूतिवीसर्पशमनं परम् ।। १६२ ॥ सिन्दूरलक्षणम् — सुरङ्गोऽग्निसहः सूक्ष्मः स्त्रिग्धः स्वच्छो गुरुर्मृदुः । सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः || १६३ ।। गिरिसिन्दूरम् ( सिन्दूरविशेषः ) ॥ १५ ॥ महागिरिषु चाल्पीयान्पापाणान्तस्थितो रसः । शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञकः ॥ १०३ ॥ गुणाः - त्रिदोषशमनं भेदि रसबन्धनमग्निभम् । देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ १०४ ॥ ( ४३ ) सौराष्ट्री । सौराष्ट्र चामृता सङ्गा काङ्क्षी काक्षी सुराष्ट्रजा । अजिता तुवरी तुल्या मृत्सा मृत्स्ना मृतालकम् ।। १०५ ।। अन्यच्च - सौराष्ट्री चामृता काङ्क्षी फटिका मृत्तिका मता । आढकी तुवरी त्वन्या मृत्स्ना मृत्सुरमृत्तिका ॥ १०६ ॥ गुणाः काङ्क्षी कटुकषाया स्यात्केश्या चैव विषापहा । कण्डूविसर्पश्वित्राणां नाशनी व्रणरोपणी ॥ १०७ ॥ ग्रन्थान्तरे - काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणन्नी विषनाशनी च । श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदरञ्जनी च ॥ १०८ ॥ राजनिघण्टौ सुवर्णादित्रयोदशो वर्ग: तुवरी मृच्च सौराष्ट्री मृत्स्ना सङ्गा सुराष्ट्रजा । भूनी मृतालक कासी मृत्तिका सुरमृत्तिका ।। १६४ ।। स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश । गुणाः तुवरी तिक्तकटुका कषायाऽम्ला च लेखनी । चक्षुष्या ग्रहणीछादैपित्तसंतापहारिणी ।। १६५ ।। * सौराष्ट्र्युत्पत्तिशोधने —— सौराष्ट्रख निसंभूता मृत्स्ना सा तुवरी मा | वस्त्रेषु लिप्यते याऽसौ मञ्जिष्ठारागबन्धिनी । तस्याः शोधनम् — तुवरी काञ्जिके क्षिप्ता त्रिदिनाच्छुद्धिमृच्छति । क्षारालैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् । १ क. ङ. स्यात्कर्या चै' । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy