SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ तृतीयो वर्गः ] राजनिघण्टुसहितः । गुणाः - बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् । कफपित्तामयान्हन्ति प्रदरादिरुजापहम् ।। ११८ ॥ (२६) दमनम् । (दमनः, दमनकम् ) दमनः पाण्डुरागः स्याद्दान्तो गन्धोत्कटा मुनिः । पुण्डरीको ब्रह्मजय तपस्वी ऋषिपुत्रकः ॥ ६४ ॥ गुणाः – दमनः स्याद्रसे तिक्तो विषन्नो भूतदोषत् । त्रिदोषशमनो हृद्यः कण्डुकुष्ठापहः स्मृतः ।। ६५ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: अथ दमनकस्तु दमनो दान्तो गन्धोत्कटो मुनिर्जटिलः । दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश्च ।। ११९ ।। तापसपत्रः पत्री पवित्रको देवशेखरचैव । कुलपत्रश्च विनीतस्तपस्विपत्रश्च सप्तधात्रीकः ।। १२० ।। गुणाः- दमनः शीतलतिक्तः कषायकटुकश्च कुष्ठदोषहरः । द्वंद्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ।। १२१ ।। दमः ( दमनविशेषः ) || १४ ॥ दमनोऽन्यो दमः शान्त ऋषिर्दमवशान्वितः । क्षमाशान्तिपरः साधुः साधुकः साधुगन्धिकः ॥ ६६ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: S Acharya Shri Kailassagarsuri Gyanmandir अन्यश्च वन्यदमनो वनादिनामा च दमनपर्यायः । गुणाः वीर्यस्तंभनकारी बलदायी चाऽऽमदोषहारी च ।। १२२ ।। (२७) मुरा । मुरा गन्धवती दैत्या गन्धाढ्या गन्धमालिनी । सुरभिर्भूरिगन्धा च कुटी. गन्धकुटी स्मृता ॥ ६७ ॥ गुणाः - * मुराऽत्यन्तं भवेच्छीता तिक्ता सुरभिगन्धिनी । क्षिणोति क्षतपुआंव पित्तशान्ति नियच्छति ॥ ६८ ॥ राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी । सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ।। १२३ ॥ *क, ङ. पुस्तकयोः श्लोकविशेषोऽयं दृश्यते १०९ 'मुरा तिक्ता कटुः शीता कपाया कफवातजित् । श्वासास्रविषदाहातिश्रममूर्छातृपापहा ॥ , For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy