________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुः
[ चन्दनादिःराजनिघण्टौ चन्दनादिदशो वर्गःनखोऽन्यः स्याद्वलनखः कूटस्थश्चक्रनायकः । चक्री चक्रनखस्न्यस्रः कालो व्याघनखः स्मृतः ॥ ११० ॥ द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः। व्यालायुधो व्यालवलो व्यालखड्गश्च षोडश ॥ १११॥ गुणाः-* * ॥ ११२ ॥
(२४) स्टक्का। स्पृकाऽमृग्ब्राह्मणी देवी मालाली कोटिका मता । पञ्चमुष्टिदेवपुत्री निर्माल्या पिशुना वधूः ॥ ६२ ॥
गुणाः--स्पृक्का शीता सुगन्धा स्यात्तृष्णां मुष्णाति योजिता । विपं हन्ति हिनस्त्येव दाहं देहसमुद्भवम् ॥ ६३ ॥ स्पृक्का सुगन्धा कुष्ठन्नी दौर्गन्ध्यस्वे. दनाशिनी।
राजनिघण्टौ चन्दनादिदशो वर्गःस्पृक्का च देवी पिशुना वधूश्च कोटिमनुाह्मणिका सुगन्धा । समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लध्वी ॥ ११३ ॥ निमोल्या सुकुमारा चपालाली देवपुत्रिका । पञ्चगुप्तिरमृमोक्ता नखपुष्पी च विंशतिः
गुणा:--स्पृक्का कटुकपाया च तिक्ता श्लेष्मार्तिकासजित् । श्लेप्ममेहाश्मरीकुच्छनाशनी च सुगन्धदा ॥ ११५ ॥
(२५) *बोलम् । ( वोलः ) वोलं गन्धरसं पिण्डं निर्लोहं बर्वरं रसम् । गोपकं नालिकं पौरं रसं गन्धरस विदुः ।। ६२॥
गुणाः----बोल तिक्तं हिमं रक्तमुद्रिक्तं हन्ति योगतः । कफपित्तामयान्हन्ति प्रदरादिरुजापहम् ॥ ६३ ॥
राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:घोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् । निर्लोहं वर्वरं पिण्डं सौरभं रक्तगन्धकम् ।। ११६ ॥ रसगन्धं महागन्धं विश्वं च शुभगन्धकम् । विश्वगन्धं गन्धरसं व्रणारिः स्मृतिसंज्ञकम् ॥ ११७॥
*बोलस्य शुद्धिर्जम्बीरनीरेण ककष्टवज्ज्ञेया । १ क. पोमतं । ग. गोमतं । ण. सौगन्धीनालकं । २ क. ङ. °लं तु कटुतिक्तोष्णं कषायं रदोषनु । क।
For Private and Personal Use Only