________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०२
धन्वन्तरीयनिघण्दुः
[ चन्दनादिः -
गुणाः - चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः । कण्ठदोषहरो मेध्यः पाचनः कृमिनाशनः ॥ ६४ ॥
(११) जातिपत्री ( जातिपत्रिका )
जातिपत्री जातिकोशा सुमनः पत्रिकाऽपि च । मालतीपत्रिका चैव प्रोक्ता सा मलनाशिनी ॥ ३३ ॥
गुणाः -- जातिपत्री केंद्रूष्णा स्यात्सुरभिः कफनाशनी । वक्त्रैदौर्गन्ध्यहुद्वर्ण्य विषहृत्कायशान्तिदा ॥ ३४ ॥
राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग:
गुणाः --* * ॥ ६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
जातीपत्री जातिकोशः सुमनः पत्रिकाऽपि सा । मालतीपत्रिका पञ्चनाम्नी सौमनसायिनी ॥ ६५ ॥
गुणाः -- जातिपत्री कटुस्तिक्ता सुरभिः कफनाशनी । वक्त्रवैशद्यजननी जाडयदोषनिकृन्तनी ॥ ६६ ॥
( १२ ) जातीफलम् । ( जातिः )
*जातीफलं जातिसस्यं शालूकं मालतीफलम् । दशौण्डं जातिशृङ्गं पुढं सौमनसं फलम् ॥ ३५ ॥
गुणाः -- *जातीफलं कषायोष्णं कटु कण्ठामयातिंजित् । वातातिसारमेघ्नं लघु वृष्यं च दीपनम् ।। ३६ ।।
राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग:
* । मज्जासारं जातिसारं पुढं च सुमनःफलम् ।। ६७ ।।
(१३) कङ्कोलकम् । (कङ्कोलः )
*कङ्कोलकं कृतफलं कोलकं कटुकं फलम् । चूर्ण कन्दफलं द्वीपं मारीचं माधवोचितम् ॥ ३७ ॥
गुणाः – कङ्कोलं कटु तिक्तोष्णं वक्त्रवैरस्यनाशनम् । मुखजाड्यहरं रुच्यं वातश्लेष्महरं परम् || ३८ ॥
राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग:
* । विद्वेष्यं स्थूलमरिचं कङ्कालं माधवोचितम् ॥ ६९ ॥ कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् ।
----
१ ख. ग. छ. क्ता सौमनसायनी । २ क ख ग घ ङ. कटुस्तिक्ता सुर' । ३ क. 'कत्रवै
गन्ध्य
। ४ ग. मज्जासारं ।
For Private and Personal Use Only