SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०२ धन्वन्तरीयनिघण्दुः [ चन्दनादिः - गुणाः - चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः । कण्ठदोषहरो मेध्यः पाचनः कृमिनाशनः ॥ ६४ ॥ (११) जातिपत्री ( जातिपत्रिका ) जातिपत्री जातिकोशा सुमनः पत्रिकाऽपि च । मालतीपत्रिका चैव प्रोक्ता सा मलनाशिनी ॥ ३३ ॥ गुणाः -- जातिपत्री केंद्रूष्णा स्यात्सुरभिः कफनाशनी । वक्त्रैदौर्गन्ध्यहुद्वर्ण्य विषहृत्कायशान्तिदा ॥ ३४ ॥ राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: गुणाः --* * ॥ ६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir जातीपत्री जातिकोशः सुमनः पत्रिकाऽपि सा । मालतीपत्रिका पञ्चनाम्नी सौमनसायिनी ॥ ६५ ॥ गुणाः -- जातिपत्री कटुस्तिक्ता सुरभिः कफनाशनी । वक्त्रवैशद्यजननी जाडयदोषनिकृन्तनी ॥ ६६ ॥ ( १२ ) जातीफलम् । ( जातिः ) *जातीफलं जातिसस्यं शालूकं मालतीफलम् । दशौण्डं जातिशृङ्गं पुढं सौमनसं फलम् ॥ ३५ ॥ गुणाः -- *जातीफलं कषायोष्णं कटु कण्ठामयातिंजित् । वातातिसारमेघ्नं लघु वृष्यं च दीपनम् ।। ३६ ।। राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: * । मज्जासारं जातिसारं पुढं च सुमनःफलम् ।। ६७ ।। (१३) कङ्कोलकम् । (कङ्कोलः ) *कङ्कोलकं कृतफलं कोलकं कटुकं फलम् । चूर्ण कन्दफलं द्वीपं मारीचं माधवोचितम् ॥ ३७ ॥ गुणाः – कङ्कोलं कटु तिक्तोष्णं वक्त्रवैरस्यनाशनम् । मुखजाड्यहरं रुच्यं वातश्लेष्महरं परम् || ३८ ॥ राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: * । विद्वेष्यं स्थूलमरिचं कङ्कालं माधवोचितम् ॥ ६९ ॥ कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् । ---- १ ख. ग. छ. क्ता सौमनसायनी । २ क ख ग घ ङ. कटुस्तिक्ता सुर' । ३ क. 'कत्रवै गन्ध्य । ४ ग. मज्जासारं । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy