________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ पञ्चमं संवरद्वारं प्रारभ्यते ॥ व्याख्यातं ब्रह्मचर्य नामकं चतुर्थ संवरद्वारम् , तद्धि सर्वथा परिग्रहविरतस्यैव संभवतीति क्रमप्राप्तं परिग्रहविरमणनामकं पञ्चमं संवरद्वारमभिधीयते । तस्येदमादिमं सूत्रम्-'जंबू' इत्यादि ।
मूलम्-जंबू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहाओ विरए कोहमाणमायालोभा, एगे असंजमे, दोचेव रागदोसा, तिणि य दंडा, गारवाय गुत्तीओ तिण्णि, तिणि य विराहणाओ, चत्तारि कसाया, झाणसण्णा, विगहा तहा य हुंति चउरो, पंच-किरियाओ, समिइ, इंदिय, महव्वयाइं य ५, छज्जीवनिकाय, छच्चलेसाओ, सत्तभया, अट्ठमया, नवचेव य बंभचेरगुत्ती, दसप्पकारे य समणधम्मे एक्कारस उवासगाणं, बारस य भिक्खूणं पडिमा, तेरस किरियाट्ठाणाई, चउद्दस भूयगामा, पन्नरस परमाहम्मिया, सोलस गाहा सोलस य, असंजम १७, अबंभ १८, णाय१९, असमाहिट्ठाणा २०, सबला २१, य परीसहा २२ य, सूयगडज्झयणा२३, देव२४, भावणा२५, उद्देस२६, गुण२७, कप्प२८, पावसुय २९, मोहणिज ३०, सिद्धाइगुणा ३१, य जोगसंगह ३२, सुरिणा ३३, तित्तीसासायणा। आदि एकाइयं करेत्ता एगुत्तरियाए बुड्डीए वडिएसु तीसाओ जाव य भवेतिगाहिया। विरइपणिहिसु अविरईसु य अण्णेसु य एवमाइसु बहुसु हा. णेसु जिणप्पसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संकं कंखं निराकरित्ता सदहइ सासणं भगवओ अणिआणे अगारवे
For Private And Personal Use Only