________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रश्नव्याकरणसूत्रे वीरेण चरमतीर्थकरेण । ' तं च ' तच्चतम् ' इमं ' इदम् अग्रे-वक्ष्यमाणस्वरूपमस्ति । तदाह तिसृभिर्गाथामिः__ 'पंचमहब्बय' इत्यादि । .
'पंचमहव्वयसुव्वयमूलं पञ्चमहाव्रतसुव्रतमूलम् पञ्च-पञ्चसंख्यकानि यानि महावतानि-माणातिपातविरमणादि लक्षणानि, तान्येव सुव्रतानि तेषां मूलम्= कारणम् इदं ब्रह्मचर्यवतमस्ति । तथा-इदं ब्रह्मचर्यव्रतं, 'समणं' शमनं-चित्त. सम धिजनकं, तथा-' अनाविलसाधुसुचीर्णम्= अनाविलाः =: अकलुषा:-निर्मलचारित्रा ये साधवस्तैः सुचीर्ण-समाराधितम् , तथा-' वेरविरामणपज्जवसाणं' वैरविरमणपर्यवसानम् वैरं त्रु मावस्तस्य विरमण-निवृत्तिः पर्यवसानेऽन्ते यस्य तत् , ब्रह्मचर्य हि वैर विनिवार्य परमप्रीतिमुपजनयतीति भावः ।
उक्तं च
सप्पो हारायए तास, विसं चावि सुहायए ।
बंभचेरप्पभावेणं, रिऊ मित्तायए सया ॥ १ ॥ छाया -सों हारायते तस्य विषं चापि सुधायते ।
ब्रह्मचर्यप्रभावेण रिपुर्मित्रायते सदा ॥ १ ॥ इति । कर हुए हैं कथन किया है । (तं च इमं ) इस महाव्रत का स्वरूप तीन गाथाओं से कहते हैं
(पंचमहन्वयमुव्वयमूलं ) यह ब्रह्मचर्य महाव्रतरूप सुव्रतों का मूलकारण है, (समणं ) चित्तसमाधि का जनक है, (अगाइलसाहु पुचिण्णं) निर्मल चारित्रधारी साधुओं द्वारा अच्छी तरह आराधित किया हुआ है ( वेरविरामणपज्जवमोणं ) वैरविरोध का यह अंत करके परम प्रीती का जनक होता है । कहा भी है
"सप्पो हरायए तस्स, विसं चावि सुहायए ।
बंभचेरप्पभावेणं, रिऊ मित्तायए सया ॥ १ ॥ ४यन यु छ. "तंच इमं” । महानतर्नु २१३५ त्रा थामे द्वारा 3 छे.
"पंचमहव्वयसुव्वयमूलं " मा प्रायः मानत प्रातिपात विरभ माहि पाय मानत३५ सुबतार्नु भूष४।२७५ छ. “समणं" (यत्त समाधिनुं न छ, “ अणाइल साह सुचिण्णं" नि यस्त्रिधारी साधुमे। द्वारा सारी रीते १२धित थयेव छ," वेरविरामणपज्जवसाणं" ३२ विरोधने। અન્ત લાવીને તે પરમ પ્રીતિનું જનક થાય છે. કહ્યું પણ છે
"सप्पो हारायए तस्स. विसं चावि सुहायए। बंभचेरप्पभावेणं, रिऊ मित्तायए सया ॥१॥
For Private And Personal Use Only