________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुशिनीटीका अ० ३ सू० १ अदत्तादानविरमणस्वरूपनिरूपणम् संवरे साधुभिः किं कर्तव्यम् ? इत्याह-' जत्थ य ' यत्र च-तृतीयसंवरद्वारे 'गामागर-नगर-निगम-खेड-कब्बड-मडंब-दोणमुह-संबाह-पट्टणासमगयं च
प्रामाकर-नगरनिगम-खेट-कर्बट-मडम्ब-द्रोणमुख-संबाध-पत्तनाश्रमगतं चग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंबाधपट्टनाश्रमाणां व्याख्या पूर्वमुक्ताः,
तद् गतं च ‘किंचिदव्यं ' किंचिद्र्व्यं - किमपिद्रव्यम् , तदेवाह-'मणिमुत्तसिलप्पवालकंस - दूस-रयक - वरकणग - रयणमाई ' मणिमुक्ताशिला-प्रवाल कांस्य-दृष्य -रजत-चरकनक- रत्नादि- मणिः-पद्मरागादिः, मुक्ता-मुक्ताफलं, 'शिला ' बहुमूल्यपाषाणावण्डम् , प्रवाल-विद्रुमः ' मूंगा' इति भाषापसिद्धः, 'कसं ' कांस्यं– कांसा' इति प्रसिद्धम् । ' दृष्यं ' वस्त्रविशेषः, रजतं'चान्दी' इतिभाषाप्रसिद्धावरकनकं = धात्वन्तरापेक्षया श्रेष्ठं सुवर्ण, रत्नकर्केतनादिकम् आदि यस्य तत्तथाभूतं द्रव्य 'पडियं' पतितं-वस्त्राञ्चलादेः, 'पम्हटुं प्रस्मृत=कुत्रापि विस्मृतं 'विप्पणटं' विप्रणष्टं गवेषकद्भिरपि न प्राप्तम् , तथाभूतं मणिमुक्तादिकं तृतीय संवरद्वार में साधुजनों को क्या करना चाहिये इसके लिये सूत्रकार कहते हैं-( जत्थ य ) इस तृतीय संवरद्वार में (गामागरनगरनिगमखेडकब्बड मडंब दोणमुहसंवाहपट्टणासमगयं च ) साधुजनों को ग्राम, आकर, नगर, निगम, खेट, कर्वट, मडम्ब, द्रोणमुख, संबाह, पट्टन, आश्रम, इन स्थानों में, रही हुई ( किंचि व्वं ) कुछ भी वस्तु ( मणिमुत्तसिलप्पवालकंमदूसरयकवरकणगरयणमाई ) मणि, मुक्ता, शिला, प्रवाल, कांस्य, दृष्य-वस्त्रविशेष, रजत-चांदी, सुवर्ण, रत्न आदि वस्तु (पडियं ) किसी की गिर गई हो, ( पम्हई ) भूली हुई हो, (वि. प्पणटुं) ढूंढने पर भी नहीं मिली हो, (न कप्पइ कस्सइ कहेडं वा गेતૃતીય સંવરદ્વારમાં સાધુજનોએ શું કરવું જોઈએ તે બતાવવા માટે સૂત્રકાર
-"जत्थ य" मा श्रीon :१२वारमा “गामागारनगरनिगम खेडकब्बड मडबदोणामुहसंबाहपट्टणसमगयं च” साधुरीनामे प्राम, नगर, मा७२ निगम, मेट, ४५°2, म, द्रोणुभुस, साड, पट्टन, माश्रम, ये स्थानमा २डली " किंचि दव्यं ” । ५५५ परंतु “ मणिमुत्तसिलप्पवालकंसदूसरयकवर कणगरयणमाई" माण, मुश्ता, शिक्षा, प्राण, iस्य, इप्य मे ४ानु पन, २०४त-माहि, सुपारी २त्न माहि पस्तुओ। “ पडियं" ! ५ी गई हाय, “ पम्हटुं" / भूदी आयु डाय, “ घिप्पण?" vai garl नहाय, " न कप्गइ कस्सइ कहेउँवा गेण्हेउवा " तेने सेवानुसयत अस.
For Private And Personal Use Only