SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टोका अ० २ सू० ३ सत्यस्वरूपनिरूपणम् ६७९ " वयणतियं लिंगतियं कालतियं तह परोक्खपच्चक्खें । उवणीयाइचउक्कं अज्झत्थं चेव सोलसमं मे" ___ छाया-वचनत्रिकं लिङ्गत्रिकं कालत्रिकं तथा परोक्ष-प्र-त्यक्षम् । उपनीतादि चतुष्कमध्यात्मं चैव षोडशम् ॥ इति, तत्र-वचनम् = एकवचनं द्विवचन बहुवचनं च, यथा-'घटः घटी घटाः ' ' भवति, भवतः भवन्ती' त्यादि । त्रिलिङ्गम्स्त्रीपुंनपूसकरूपम् , यथा-'प्रकृतिः आत्मा मनः' इत्यादि। कालत्रिकं भूतभविष्यद् वर्तमानरूपम् , यथा 'अभूद् , भविष्यति, भवति इति । तथा--परोक्षम्-भूतानघतनकालिकमिन्द्रियागोचरम्-यथा-ऋपभो बभूवे ' त्यादि । प्रत्यक्षम्-वर्तमा"वयणतियं३ लिंगतियं६ कालतियं तहपरोक्ख १० पच्चक्खं ११ । उवणीयाइ चउक्कं १५, अज्झत्थं चेव सोलसमम् ॥१॥" एकवचन, द्विवचन और बहुवचन ३। पुंल्लिंग, स्त्रीलिंग और नपुंसकलिंग ६। भूतकाल, भविष्यत्काल और वर्तमानकोल ९ इस प्रकार ये सब वचन के वचन. लिङ्ग और काल तीन तीन होते हैं, इस तरह वचन के ये नौ भेद हो जाते हैं ९ । 'घटः, घटो, घटाः' ये घट शब्द के एकवचन, द्विवचन और बहुवचन है ३। इसी तरह " भवति भवतः भवन्ति " इनमें भी जानना चाहिये ३। 'प्रकृतिः, आत्मा, मनः, ये शब्द के तीन लिङ्ग हैं, प्रकृतिः स्त्रीलिङ्ग, और मनः, यह नपुंसकलिङ्ग है ६। अभूत्, भविष्यति भवति ये तीन काल हैं 'अभूत्' यह भूत काल है, 'भविष्यति' यह भविष्यत् काल है और 'भवति' यह वर्तमान काल है ९ । भूतकालीन एवं अनद्यतनकालीन वचन इन्द्रिय के अगोचर होता " वयणतियं ३ लिंगतियं ६ कालतियं ९ तह परोक्ख १० पच्चक्ख ११ । उवाणीयाइचउक्कं १५ अज्झत्थं चेव सोलसमं ॥ १ ॥ એકવચન, દ્વિવચન અને બહુવચન ૩, પુલિગ, સ્ત્રીલિંગ અને નપુંસકલિંગ ૬, ભૂતકાળ, ભવિષ્યકાળ અને વર્તમાનકાળ ૯, આ રીતે તે બધા વચનના પ્રકારે, લિંગ (જાતિ) અને કાળ ત્રણ ત્રણ હોય છે. આ રીતે વચनना ते न लेह य छ; "घटः, घटो, घटाः ते 'घ' शहना मे वयन, द्विवयन. मने मययन छ 3 मे प्रमाणे " भवति भवतः भवन्ति " मे ३पोमा ५ समपार्नु छ 3, " प्रकृतिः आत्मा मनः " ते त्राणे ही धी જાતિ( લિંગ) ના શબ્દો છે. પ્રકૃતિ સ્ત્રીલિંગ છે આત્મા પુલિંગ છે અને મનઃ નપુંસકલિગ છે ૬, વર્તમાન, ભૂત અને ભવિષ્ય એ ત્રણ કાળ છે “ - भूत् " ते सूत४.७५ छ, “भविष्यति" ते लविण्या छ भने " भवति " ते વર્તમાનકાળ છે ૯, ભૂતકાલીક અને ભવિષ્યકાલીન ચિને ઈન્દ્રિયને અગોચર For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy